MIRTEC 3D AOI MV-6E OMNI एकं शक्तिशाली स्वचालितं ऑप्टिकल निरीक्षण उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया PCB वेल्डिंग गुणवत्तायाः अन्वेषणार्थं भवति ।
गुणाः
सटीकं 3D मापनम् : MV-6E OMNI 3D चित्राणि प्राप्तुं पूर्व, दक्षिण, पश्चिमं उत्तरं च चतुर्णां दिक्षु घटकानां मापनार्थं मूर् प्रक्षेपणप्रौद्योगिक्याः उपयोगं करोति, येन क्षति-सुरक्षितं उच्चगति-दोष-परिचयं च प्राप्यते
उच्च-रिजोल्यूशन-कॅमेरा : १५-मेगापिक्सेल-मुख्य-कॅमेरा-युक्तः अयं उच्च-सटीक-निरीक्षणं कर्तुं शक्नोति तथा च ०.३ मि.मी.
पार्श्वकॅमेरा : उपकरणं छायाविरूपणस्य प्रभावीरूपेण पत्ताङ्गीकरणाय ४ उच्च-रिजोल्यूशन-पार्श्व-कॅमेराभिः सुसज्जितम् अस्ति, यत् विशेषतया J पिन इत्यादीनां जटिलसंरचनानां निरीक्षणार्थं उपयुक्तम् अस्ति
रङ्गप्रकाशप्रणाली : ८-खण्डीयवर्णप्रकाशप्रणाली विविधप्रकाशसंयोजनानि प्रदाति, येन स्पष्टानि शोररहितं च चित्राणि प्राप्तुं शक्यन्ते, ये विविधवेल्डिंगदोषपरिचयार्थं उपयुक्ताः सन्ति
गहनशिक्षणस्वचालितप्रोग्रामिंगसाधनम् : गहनशिक्षणप्रौद्योगिक्याः उपयोगेन स्वयमेव सर्वाधिकं उपयुक्तघटकानाम् अन्वेषणं कुर्वन्तु तथा च निरीक्षणस्य गुणवत्तां दक्षतां च सुधारयितुम् तेषां मेलनं कुर्वन्तु। उद्योगः ४.० समाधानम् : बृहत् आँकडा विश्लेषणस्य माध्यमेन सांख्यिकीयप्रक्रियानियन्त्रणसर्वरः उत्पादनदक्षतां सुधारयितुम् परीक्षणदत्तांशस्य बृहत् परिमाणं दीर्घकालं यावत् संग्रहयति
अनुप्रयोग परिदृश्य
MV-6E OMNI विभिन्नवेल्डिंगदोषाणां पत्ताङ्गीकरणाय उपयुक्तः अस्ति, यत्र लापताः भागाः, ऑफसेट्, समाधिपत्थरः, पार्श्वः, अत्यधिकं टीनः, अपर्याप्तः टीनः, ऊर्ध्वता, आईसी पिनः शीतसोल्डरिंग्, भागं वार्पिंग्, बीजीए वार्पिंग् इत्यादयः सन्ति तदतिरिक्तं, एतत् कर्तुं शक्नोति अपि च मोबाईलफोनकाचचिप्स् इत्यत्र वर्णानाम् अथवा रेशमपट्टिकानां अन्वेषणं कुर्वन्ति, तथैव त्रि-प्रूफ-लेपनैः लेपितानां पीसीबीए-इत्यस्य च ज्ञापनं भवति