SAKI 3D AOI 3Si MS2 एकं स्वचालितं प्रकाशीयनिरीक्षणं (AOI) उपकरणं यत् मुख्यतया सतहमाउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तयः गुणवत्तानियन्त्रणार्थं उपयुज्यते यन्त्रस्य निम्नलिखितविशेषताः कार्याणि च सन्ति ।
उच्च-सटीकता-निरीक्षणम्: SAKI 3Si MS2 2D तथा 3D-मोडयोः उच्च-सटीकता-निरीक्षणं कर्तुं समर्थः अस्ति, यस्य अधिकतम-उच्चता-मापन-परिधिः 40mm पर्यन्तं भवति, यत् जटिल-पृष्ठ-माउण्ट्-घटकानाम् विविधानां कृते उपयुक्तम् अस्ति
बहुमुखी प्रतिभा : एतत् यन्त्रं बृहत्-स्वरूप-निरीक्षणं समर्थयति तथा च भिन्न-आकारस्य सर्किट्-बोर्ड्-कृते उपयुक्तम् अस्ति । अस्य मञ्चः १९.७ x २०.०७ इञ्च् (५०० x ५१० मि.मी.) पर्यन्तं सर्किट् बोर्ड-आकारस्य समर्थनं करोति, तथा च भिन्न-भिन्न-सटीकता-आवश्यकतानां पूर्तये ७μm, १२μm, १८μm इति त्रीणि संकल्पाः प्रदाति
अभिनवप्रौद्योगिकी: SAKI 3Si MS2 अभिनव Z-अक्ष-ऑप्टिकल-शिरः-नियन्त्रण-कार्यं प्रयोजयति, यत् उच्च-घटकानाम्, क्रिम्प-घटकानाम्, तथा च PCBA-इत्यस्य निरीक्षणं फिक्स्चर-मध्ये कर्तुं शक्नोति, येन उत्पादन-दक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भवति
उपयोक्तृ-अनुकूलम् : यन्त्रं संकुचितरूपेण डिजाइनं कृतम् अस्ति तथा च SMT असेंबली लाइन उपकरणविन्यासेषु उपयोगाय उपयुक्तम् अस्ति । अस्य संचालनं सुलभं भवति, विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तं च अस्ति ।
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च
SAKI 3Si MS2 इत्यस्य व्यापकरूपेण उपयोगः सतह-माउण्ट्-प्रौद्योगिकी-उत्पादन-रेखासु भवति, विशेषतः तेषु परिस्थितिषु यत्र उच्च-सटीकतायाः गुणवत्ता-नियन्त्रणस्य च आवश्यकता भवति । उपयोक्तृसमीक्षाः दर्शयन्ति यत् यन्त्रं प्रभावीरूपेण उत्पादनदक्षतां गुणवत्तां च सुधारयितुम्, दोषान् न्यूनीकर्तुं, अनुरक्षणव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । अस्य अभिनवः Z-अक्षसमाधानं जटिलघटकनिरीक्षणे उत्तमं प्रदर्शनं करोति तथा च उपयोक्तृभिः अत्यन्तं प्रशंसितम् अस्ति
