SAKI 2D AOI BF-Tristar2 इति द्विपक्षीयं एकत्रितनिरीक्षणार्थं उच्चगतिदृश्यनिरीक्षणयन्त्रम् (AOI) अस्ति । अग्रे पृष्ठस्य च प्रक्रियाद्वयं एकस्मिन् प्रक्रियायां विलीनीकरणाय द्विपक्षीयं युगपत् निरीक्षणयन्त्रं स्वीकुर्वति, तस्मात् उत्पादनदक्षतायां सुधारः भवति उपकरणं पूर्णतया समाक्षीय ऊर्ध्वाधरप्रकाशेन सह संयुक्तेन रेखीयस्कैनिङ्गप्रौद्योगिक्याः माध्यमेन उच्चगति-उच्च-सटीकता-उच्च-विश्वसनीयता-निरीक्षणस्य साक्षात्कारं करोति, यत् विशेषतया ऑनलाइन-ऑप्टिकल-निरीक्षण-उपकरणानाम् कृते उपयुक्तम् अस्ति
तकनीकी विशेषताएँ
द्वयपक्षीयं एकत्रितनिरीक्षणम् : BF-Tristar2 एकस्मिन् स्कैनिङ्गप्रक्रियायां उपधातुस्य अग्रे पृष्ठे च एकत्रैव निरीक्षणं कर्तुं शक्नोति, येन उत्पादनपङ्क्तौ अवकाशसमयः न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारः भवति
रेखीयस्कैनिङ्गप्रौद्योगिकी : एतत् उन्नतरेखीयकैमराप्रणालीं पूर्णतया समाक्षीयं ऊर्ध्वाधरप्रकाशं च स्वीकरोति यत् उच्चगतिस्कैनिङ्गस्य समये कोऽपि निरीक्षणवस्तु न गम्यते इति सुनिश्चितं करोति, तथैव उपकरणस्य उच्चसटीकतां उच्चविश्वसनीयतां च सुनिश्चितं करोति
संकुचितविन्यासः : रेखीयस्कैनिङ्गस्य डिजाइनसंकल्पनायाः धन्यवादेन BF-Tristar2 इत्यनेन संकुचितशरीरस्य डिजाइनं प्राप्तम्, यत् प्रति-इकाईक्षेत्रं सर्वाधिकं उत्पादकताम् प्राप्तुं शक्नोति, तथा च उपकरणस्य संचालनस्य समये किमपि कंपनं न भवति, येन उच्चसटीकता न्यूनविफलतायाः दरं च सुनिश्चितं भवति . सॉफ्टवेयरसमर्थनम् : ग्राहकानाम् विविधानि आवश्यकतानि पूर्तयितुं तेषां दीर्घकालीननिवेशस्य रक्षणार्थं च दूरस्थं त्रुटिनिवारणं, बहुसंयोजनयुक्तं एकं यन्त्रं, बारकोड्-अनुसन्धानं, MES-प्रवेशं च अन्यकार्यं च समर्थयति
अनुप्रयोग परिदृश्य
SAKI 2D AOI BF-Tristar2 विभिन्नानां उच्चगति-उत्पादन-रेखानां कृते उपयुक्तम् अस्ति । भट्ट्याः पूर्वं पश्चात् च पूर्णतया स्वचालितं प्रकाशीयनिरीक्षणं व्यापकनिरीक्षणं च कर्तुं शक्नोति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगे विशेषतः तेषु परिदृश्येषु येषु उच्च-सटीक-उच्च-दक्षता-निरीक्षणस्य आवश्यकता भवति, तेषु अस्य व्यापकरूपेण उपयोगः भवति ।