SAKI 2D AOI BF-Comet18 इति उच्चप्रदर्शनयुक्तं डेस्कटॉप-अफलाइन-उच्च-गति-रूप-निरीक्षण-उपकरणम् अस्ति । एतत् उच्च-सटीकतया उत्पाद-दोषाणां पत्ताङ्गीकरणाय बृहत्-एपर्चर-टेलीकेन्ट्रिक-लेन्स-आप्टिकल्-प्रणाल्याः उपयोगं करोति, तथा च, ऑनलाइन-यन्त्रस्य इव, एतत् सम्पूर्ण-प्रतिबिम्बस्य प्रकाशं, स्थिति-सहिष्णुतां च वास्तविकसमये सम्यक् कर्तुं शक्नोति, येन अन्वेषणस्य स्थिरतां पुनरावृत्ति-क्षमता च सुनिश्चिता भवति
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
प्रकाशस्रोतः : एतत् एकं नूतनं प्रकाशस्रोतस्य डिजाइनं स्वीकुर्वति ।
अन्वेषणक्षमता : एतत् द्वि-आयामी बारकोड् ज्ञातुं शक्नोति तथा च MES प्रणाल्या सह सम्बद्धं कर्तुं शक्नोति ।
सॉफ्टवेयर उन्नयन : सॉफ्टवेयरं चित्रतुलना-अन्तरफलके उन्नयनं कृतम् अस्ति ।
अन्वेषणवेग : एकस्यैव मॉडलस्य अग्रे पृष्ठे च स्वयमेव AOI कार्यक्रमं स्विच् कर्तुं शक्नोति, अन्वेषणवेगः च द्रुततरः भवति ।
अनुप्रयोगस्य व्याप्तिः : एतत् 0201 लघुसामग्रीणां पत्ताङ्गीकरणं कर्तुं शक्नोति।
प्रयोज्यपरिदृश्यानि उपयोक्तृमूल्यांकनानि च
SAKI BF-Comet18 एतादृशानां परिदृश्यानां कृते उपयुक्तः अस्ति येषु उच्च-सटीक-रूप-निरीक्षणस्य आवश्यकता भवति, विशेषतः ऑनलाइन-AOI इत्यस्य समानगुणवत्तायाः, अन्वेषण-प्रदर्शनस्य च आवश्यकता भवति, येन उत्पाद-गुणवत्तायाः अनुसरणं कुर्वतां प्राथमिक-उपयोक्तृणां कृते प्रथमः विकल्पः भवति अस्य उच्चप्रदर्शनं, तकनीकीलक्षणं च अस्य यन्त्रस्य विपण्यां उत्कृष्टं करोति ।