SAKI 2D AOI BF FrontierI इत्यस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षं समावेशयति ।
उच्च-गति-प्रतिबिम्ब-संसाधन-प्रणाली: BF Frontier2 B-MLT द्रुत-प्रतिबिम्ब-संसाधन-प्रणालीं स्वीकरोति तथा च यूरोपीय-सीई-मानक-प्रमाणीकरणं उत्तीर्णं कृतवान् अस्मिन् प्रणाल्यां उत्तमं समयनियन्त्रणं भवति तथा च ए४ कागदस्य आकारस्य सङ्गणकस्य मदरबोर्डस्य निरीक्षणं २५ सेकेण्ड् मध्ये सम्पन्नं कर्तुं शक्नोति । तत्सह, निरीक्षणीयघटकानाम् ऊर्ध्वतां ४० मि.मी.पर्यन्तं वर्धयितुं शक्नोति, यत् बृहत्तरघटकानाम् निरीक्षणार्थं उपयुक्तम् अस्ति
वर्णपरिचयः बारकोड् प्रणाली च : यन्त्रं वर्णसामग्रीपठनार्थं नूतनेन वर्णपरिचयप्रणाल्या (नवीन OCR) सुसज्जितम् अस्ति, तथा च द्वि-आयामी बारकोड् (2D बारकोड्) स्वचालितचिह्नप्रणाली च समर्थयति, यत् विविधनिरीक्षणस्य आवश्यकतां पूरयितुं शक्नोति
रेखीयस्कैनिङ्गप्रौद्योगिकी : SAKI 2D AOI एकां अद्वितीयं रेखीयस्कैनिङ्गप्रौद्योगिकीम् अङ्गीकुर्वति, यत् उच्चगति, उच्च-सटीकता, उच्च-विश्वसनीयता-निरीक्षणं प्राप्तुं पूर्णतया समाक्षीय-ऊर्ध्वाधर-प्रकाशेन सह रेखीय-कॅमेरा-प्रणालीं संयोजयति एतेन डिजाइनेन उपकरणं कार्यकाले किमपि स्पन्दनं मुक्तं भवति, येन उच्चसटीकता, उच्चविश्वसनीयता च सुनिश्चिता भवति ।
बहुपक्षीयं एकत्रितनिरीक्षणम् : BF Frontier2 इत्यस्य कार्यं द्विपक्षीयं एकत्रितनिरीक्षणं भवति, यत् एकस्मिन् स्कैन् मध्ये एकस्मिन् समये सब्सट्रेटस्य अग्रे पृष्ठे च ज्ञापयितुं शक्नोति, येन उत्पादनदक्षतायां सुधारः भवति
स्थिर प्रकाशीयः प्रतिबिम्बप्रणाली च : एकस्मिन् स्कैन् मध्ये विकृतिं विना सम्पूर्णस्य बृहत् आकारस्य सर्किट् बोर्डस्य प्रतिबिम्बं प्राप्तुं यन्त्रे बृहत् प्रकाशीयकेन्द्रीकरणलेन्सस्य द्वौ समुच्चयौ उपयुज्यते तथा च हरित, नीलवर्ण इत्यादीनां विविधप्रकाश-उत्सर्जक-डायोडानां उपयोगः भवति , तथा श्वेतवर्णेन उपकरणस्य स्थिरतां संगततां च सुनिश्चित्य ।
समृद्धं सॉफ्टवेयरसमर्थनम् : SAKI 2D AOI ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये तेषां दीर्घकालीननिवेशस्य रक्षणाय च दूरस्थं सॉफ्टवेयरसमर्थनप्रणालीं प्रदाति, यत्र दूरस्थं त्रुटिनिवारणं, बहुसंयोजनयुक्तं एकं यन्त्रं, बारकोड्-अनुसन्धानं, MES-प्रवेशः इत्यादीनि कार्याणि सन्ति