TR7700SIII एकं अभिनवं 3D स्वचालितं ऑप्टिकल निरीक्षणयन्त्रं (AOI) अस्ति यत् स्वचालितनिरीक्षणदोषाणां अधिकतमं कवरेजं प्राप्तुं अति-उच्च-गति-संकर-PCB-निरीक्षण-विधिनाम् तथा ऑप्टिकल-नील-लेजर-3D-सत्य-प्रोफाइल-मापन-प्रौद्योगिक्याः उपयोगं करोति एतत् उपकरणं अत्यन्तं उन्नतसॉफ्टवेयरसमाधानं तृतीयपीढीयाः बुद्धिमान् हार्डवेयरमञ्चं च संयोजयति यत् स्थिरं शक्तिशालीं च 3D सोल्डर-संधि-घटकदोष-परिचयं प्रदाति, उच्च-परिचय-कवरेजस्य, सुलभ-प्रोग्रामिङ्गस्य च लाभैः सह
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
निरीक्षणक्षमता : TR7700SIII उच्चगति 2D+3D निरीक्षणं समर्थयति तथा च 01005 घटकानां पत्ताङ्गीकरणं कर्तुं शक्नोति।
निरीक्षणस्य गतिः : 2D निरीक्षणस्य गतिः 10μm संकल्पे 60 cm2/sec भवति; 2D निरीक्षणवेगः 15μm रिजोल्यूशनस्य 120 cm2/sec भवति; तथा 2D+3D मोड् मध्ये 27-39 cm2/sec.
ऑप्टिकल प्रणाली : गतिशीलप्रतिबिम्बनप्रौद्योगिकी, सच्चा 3D प्रोफाइल मापनं, बहुचरणीय RGB+W LED प्रकाशः च।
3D प्रौद्योगिकी : एकल/द्वय 3D लेजर संवेदकैः सुसज्जितं अधिकतमं 3D परिधिः 20mm अस्ति ।
लाभाः अनुप्रयोगपरिदृश्यानि च
उच्चदोषकवरेजः : संकरं 2D+3D अन्वेषणप्रौद्योगिकीम् अङ्गीकुर्वति, यत् उच्चदोषकवरेजं प्रदातुं शक्नोति ।
वास्तविक 3D समोच्चमापनप्रौद्योगिकी: अधिकसटीकमापनं प्रदातुं द्वयलेजर-इकायिकाः स्वीकरोति ।
बुद्धिमान् प्रोग्रामिंग-अन्तरफलकं : स्वचालित-दत्तांशकोशेन, अफलाइन-प्रोग्रामिंग-कार्यैः च सह, एतत् प्रोग्रामिंग-प्रक्रियाम् सरलीकरोति ।
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
TR7700SIII 3D AOI उच्चप्रदर्शनस्य उच्चकवरेजस्य च कृते मार्केट्-मध्ये सुप्रसिद्धः अस्ति, तथा च इलेक्ट्रॉनिक-निर्माण-कम्पनीनां कृते उपयुक्तः अस्ति, येषां उच्च-सटीक-परिचयस्य आवश्यकता भवति अस्य अभिनवः 3D-परिचय-प्रौद्योगिकी, सरल-प्रोग्रामिंग-कार्यं च स्वचालित-परिचय-क्षेत्रे महत्त्वपूर्णं लाभं ददाति