TR7710 उच्च-सटीकघटकनिरीक्षणार्थं डिजाइनं कृतं किफायती, उच्च-प्रदर्शन-युक्तं ऑनलाइन-स्वचालित-ऑप्टिकल-निरीक्षणं (AOI) उपकरणम् अस्ति ।
मुख्यकार्यं तथा तकनीकीविशेषताः उच्च-रिजोल्यूशन-कॅमेरा-प्रणाली: TR7710 उच्च-संवेदनशीलता-6.5-मेगापिक्सेल-उच्च-गति-रङ्ग-कॅमेरा-इत्यनेन सुसज्जितम् अस्ति यत् उत्तम-PCB-बोर्ड-चित्रं गृहीतुं शक्नोति बहुचरणीयप्रकाशस्रोतः : TRI इत्यस्य अद्वितीयस्य बहुचरणीयप्रकाशस्रोतस्य उपयोगेन, एतत् विविधान् अन्तराल-उच्चताविकल्पान् प्रदाति तथा च क्षेत्रस्य गभीरता-परिधिं सुधारयति, यत् उच्चघटकनिरीक्षणाय उपयुक्तम् अस्ति दोषपरिचयः : उत्तमदोषपरिचयकार्यैः सह मिलित्वा एतत् विविधदोषाणां सटीकपरिचयं कर्तुं शक्नोति यथा शॉर्ट सर्किट्, विस्थापनं, गम्यमानभागाः इत्यादयः बुद्धिमान् प्रोग्रामिंगडिजाइनः : अस्य सरलं बुद्धिमान् च CAD प्रोग्रामिंगडिजाइनं भवति, यत् प्रोग्रामिंगसमयं न्यूनीकरोति तथा च तदर्थं उपयुक्तम् अस्ति एनपीआई (नव उत्पाद परिचय) अनुकूलनम्। क्षेत्रपरिधिस्य उच्चगहनता : एतत् क्षेत्रस्य उच्चगहनतापरिधिं प्रदाति यत् अधिकोच्चतायुक्ताः घटकाः अपि स्पष्टनिरीक्षणप्रतिमानि प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति बहु-चरणीय-प्रकाश-स्रोतः : एतत् उत्तम-3D-निरीक्षण-क्षमतां प्रदातुं चतुर्-मार्गीय-समायोज्य-चर-डिजिटल-पट्टिका-प्रकाश-प्रक्षेपणस्य उपयोगं करोति । उच्च-गति-परिचयः : 10μm प्रकाशीय-संकल्पे, इमेजिंग्-वेगः 27 cm2/second भवति; १२.५μm प्रकाशीयसंकल्पे प्रतिबिम्बवेगः ४३ cm2/सेकेण्ड् भवति ।
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च
TR7710 इत्यस्य व्यापकरूपेण उपयोगः SMT (surface mount technology) उत्पादनपङ्क्तयः गुणवत्तानियन्त्रणे भवति, यत् उत्पादनदक्षतायां उत्पादस्य उपजस्य च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति अस्य सरलं प्रोग्रामिंग-अन्तरफलकं कुशलं दोष-परिचय-कार्यं च संचालकानाम् शीघ्रं आरम्भं कर्तुं, दुर्विचारं न्यूनीकर्तुं, समग्र-उत्पादन-रेखायाः स्थिरतां विश्वसनीयतां च सुधारयितुं च समर्थयति तदतिरिक्तं TR7710 विविधबजटस्य अनुकूलितआवश्यकतानां समर्थनं अपि करोति, तस्य उच्चलाभ-प्रभावशीलता च अस्ति