पैनासोनिक एव १३२ उच्चगतियुक्तं अक्षीयघटकप्रवेशयन्त्रं भवति यत् प्रौद्योगिकी नवीनतायाः माध्यमेन उच्चनिर्माणदक्षतां न्यूनलाभयुक्तं उत्पादनं च प्राप्नोति अस्य मुख्यविशेषताः कार्याणि च सन्ति- १.
उत्पादकता : एवी१३२ क्रमिकघटकआपूर्तिप्रणालीं स्वीकरोति, या प्रतिबिन्दुं ०.१२ सेकेण्ड्, २२,००० सीपीएच (प्रतिघण्टाचक्राणि) पर्यन्तं उत्पादनचक्रं प्राप्तुं शक्नोति
नॉन-स्टॉप् उत्पादनम् : घटक-आपूर्ति-एककं स्थिरं भवति तथा च घटक-अनुपलब्ध-परिचय-कार्यं कृत्वा सुसज्जितं भवति, यत् घटकान् पूर्वमेव पुनः पूरयितुं शक्नोति तथा च दीर्घकालीन-अन-स्टॉप-उत्पादनं प्राप्तुं शक्नोति तदतिरिक्तं, एतत् पूर्णतया स्वचालितपुनर्प्राप्तिकार्येण सुसज्जितम् अस्ति यत् स्वयमेव सम्मिलनदोषान् नियन्त्रयति, उत्पादनदक्षतायां अधिकं सुधारं करोति
संचालनक्षमता तथा परिपालनक्षमता : संचालनपटलः LCD स्पर्शपर्दे स्वीकरोति, तथा च मार्गदर्शितसञ्चालनेन संचालनं सरलं भवति । एकस्मिन् समये, एतत् एकेन तैयारी स्विचिंग् संचालनसमर्थनकार्यं तथा च एकेन अनुरक्षणसमर्थनकार्येण सुसज्जितम् अस्ति, यत् दैनिकं अनुरक्षणनिरीक्षणसमयसूचनाः संचालनसामग्री च प्रदर्शयति, परिचालनक्षमतायां परिपालने च सुधारं करोति
विस्तारितं कार्यं : AV132 बृहत् सबस्ट्रेट् समर्थयति, तथा च सब्सट्रेटस्य छिद्रस्य अधिकतमः आकारः पहिचानाय, सम्मिलनार्थं च 650 mm × 381 mm यावत् भवितुम् अर्हति उपधातुनां २-खण्डस्थापनस्य मानकविकल्पः उपधातुभारसमयं आधां कर्तुं शक्नोति तथा च उत्पादकतायां अधिकं सुधारं कर्तुं शक्नोति ।
एतानि विशेषतानि कार्याणि च Panasonic AV132 इत्येतत् इलेक्ट्रॉनिकघटकस्थापनप्रणालीषु उत्तमं प्रदर्शनं कुर्वन्ति, यत् स्थापनस्य, अर्धचालकस्य, FPD उत्पादानाम् अन्यक्षेत्राणां च कृते उपयुक्तम् अस्ति
