वैश्विकप्लग-इन्-यन्त्रं ६२४१F पूर्णतया स्वचालितं क्षैतिज-प्लग-इन्-यन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया पीसीबी-बोर्डस्य विरुद्धं भागशरीरस्य समतलं कृत्वा इलेक्ट्रॉनिक-भागानाम् प्लग-इन्-कृते भवति
मुख्यकार्यं प्रयोज्यवस्तूनि च
Global Plug-in Machine 6241F इत्यस्य मुख्यकार्यं अत्र अन्तर्भवति :
पीसीबी बोर्डस्य विरुद्धं भागशरीरं सपाटं कृत्वा इलेक्ट्रॉनिकभागानाम् पूर्णतया स्वचालितं प्लग-इन्: टेपयुक्तं डायोड, प्रतिरोधकं, रङ्गरिंग प्रेरकश्रृङ्खला, प्रकाशं (जम्पर्) अथवा पीसीबीविरुद्धं टेपं कृत्वा सपाटं कृत्वा अन्ये इलेक्ट्रॉनिकभागेषु उपयुक्तम्।
प्लग-इन् स्पैन समायोजनम्: न्यूनतमं 5mm, अधिकतमं 22mm, विभिन्नआकारस्य इलेक्ट्रॉनिकघटकानाम् उपयुक्तम्।
वेगः - प्रतिघण्टां २८,००० भागाः संसाधितुं शक्यन्ते ।
प्रयोज्य परिदृश्यानि तथा कार्यप्रदर्शनमापदण्डाः
प्रयोज्यपरिदृश्याः : इलेक्ट्रॉनिकघटकानाम् स्वचालितप्लग-इन-उत्पादनार्थं उपयुक्तः, विविध-उत्पादन-वातावरणानां कृते उपयुक्तः यस्य कुशलस्य सटीकस्य च प्लग-इनस्य आवश्यकता भवति
कार्यप्रदर्शनमापदण्डाः : १.
शक्तिः 1.5KW/घण्टा
आयामाः : 4.2M दीर्घः, 1.8M चौड़ाः, 1.8M उच्चः (60 स्टेशनाः) भारः: 2000kg विद्युत्-उपभोगः: 1.5KW/घण्टा अनुरक्षणस्य अनुरक्षणस्य च पद्धतयः वैश्विकप्लग-इन-मशीनस्य 6241F इत्यस्य अनुरक्षणं अनुरक्षणं च मुख्यतया निम्नलिखितपक्षं समावेशयति: नियमितरूपेण यन्त्रस्य अन्तः बहिश्च परीक्षणं कृत्वा स्वच्छं कुर्वन्तु येन सुनिश्चितं भवति यन्त्रस्य सुचारु संचालनम् . कटर, कन्वेयर बेल्ट इत्यादीन् जीर्णभागान् नियमितरूपेण प्रतिस्थापयन्तु प्लग-इन्-शिरस्य स्पैनं, ऊर्ध्वतां च नियमितरूपेण मापनं कुर्वन्तु येन प्लग-इन्-सटीकता सुनिश्चिता भवति घर्षणं क्षरणं च न्यूनीकर्तुं यन्त्रं स्नेहितं स्थापयन्तु | उपर्युक्तानां अनुरक्षण-रक्षण-उपायानां माध्यमेन यन्त्रस्य सेवा-जीवनं विस्तारयितुं शक्यते, उत्पादन-दक्षतायां च सुधारः कर्तुं शक्यते ।