वैश्विक ऊर्ध्वाधरस्वचालितप्लग-इन मशीन FLEX एकं उन्नतं स्वचालितं उत्पादनसाधनं भवति, यस्य व्यापकरूपेण इलेक्ट्रॉनिक्स, मशीनरी, ऑटोमोबाइल इत्यादीनां उद्योगानां उत्पादनं प्रसंस्करणं च भवति अस्य मुख्यविशेषतासु उच्चस्वचालनं, उच्चगतिः, उच्चसटीकता, दृढविश्वसनीयता च सन्ति । FLEX उन्नत PLC नियन्त्रणप्रणालीं बुद्धिमान् संवेदकप्रौद्योगिकी च स्वीकरोति, यत् स्वयमेव प्लग-इन्-प्रक्रियाकरणं संस्थापनकार्यं च सम्पन्नं कर्तुं शक्नोति, येन उत्पादनदक्षतायां प्रसंस्करणसटीकतायां च बहुधा सुधारः भवति
मूलभूतविशेषताः
उच्चस्वचालनम् : FLEX PLC नियन्त्रणप्रणालीं बुद्धिमान् संवेदकप्रौद्योगिकी च स्वीकरोति, यत् अत्यन्तं स्वचालितं संचालनं प्राप्तुं, उत्पादनदक्षतां, प्रसंस्करणसटीकतां च सुधारयितुम् अर्हति
उच्चगतिः : प्लग-इन्-प्रक्रियाकरणस्य संस्थापनस्य च गतिः द्रुतगतिः भवति, बृहत्-परिमाणस्य, उच्चगुणवत्तायुक्तस्य उत्पादनकार्यस्य कृते उपयुक्ता भवति ।
उच्चसटीकता : स्वचालितप्रक्रियायाः प्रक्रियायां उच्चसटीकता सुनिश्चित्य त्रुटिः न्यूनीकर्तुं शक्नोति ।
उच्चविश्वसनीयता : यन्त्रस्य दीर्घकालीनसेवाजीवनं स्थिरतां च सुनिश्चित्य उच्चगुणवत्तायुक्तानि सामग्रीनि उन्नतप्रौद्योगिकीनिर्माणं च स्वीकरोति
परिदृश्यानां प्रयोगं कुर्वन्तु
FLEX विभिन्नानां उत्पादनपङ्क्तयः कृते उपयुक्तः अस्ति, विशिष्टानि अनुप्रयोगपरिदृश्यानि च सन्ति:
इलेक्ट्रॉनिक उत्पादाः : यथा मोबाईलफोनः, सङ्गणकः, सपाटपट्टिकाटीवी इत्यादीनि उत्पादनक्षेत्राणि, प्रसंस्करणक्षेत्राणि च ।
वाहन-उद्योगः वाहन-उत्पादने द्वार-इञ्जिन-आसन-आदीनां भागानां प्रसंस्करणं स्थापनं च ।
यांत्रिकक्षेत्रम् : यांत्रिकसाधनानाम् उत्पादनार्थं कुशलप्रसंस्करणस्य स्थापनायाः च आवश्यकतां जनयति इति उपकरणम्1.
लाभाः
उत्पादनदक्षतायां सुधारः : स्वचालितप्रक्रियाकरणेन हस्तचलितसञ्चालनं न्यूनीकरोति, उत्पादनदक्षतायां सुधारः भवति, परिचालनदोषाणां कारणेन हानिः न्यूनीकरोति च
श्रमव्ययस्य रक्षणं कुर्वन्तु : प्लग-इन्-प्रक्रियाकरणं संस्थापनकार्यं च बहु जनशक्तिः आवश्यकी भवति, तथा च FLEX इत्यस्य उपयोगेन श्रमव्ययस्य महती रक्षणं कर्तुं शक्यते ।
त्रुटिदरं न्यूनीकरोतु : स्वचालितप्रक्रियाकरणेन मानवीयकारकैः उत्पद्यमानदोषाः न्यूनीकरोति तथा च प्रसंस्करणसटीकतासु सुधारः भवति ।
संक्षेपेण वक्तुं शक्यते यत् FLEX इति अत्यन्तं स्वचालितं उत्पादनसाधनं यस्य उपयोगः विविध-उद्योगानाम् उत्पादनक्षेत्रेषु बहुधा भवति । अस्य बहुविधाः लाभाः सन्ति यथा उच्चगतिः, उच्चसटीकता, दृढविश्वसनीयता च, तथा च उत्पादनदक्षतायां प्रसंस्करणगुणवत्तायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति