शीघ्रं अन्विष्यताम्
वर्गे अन्विष्यताम्
विस्तार्यताम्विस्तव्यवाद्वारे अन्विष्यताम्
विस्तार्यताम्X4iS इत्यस्य स्थापनवेगः अतीव द्रुतः अस्ति, यस्य सैद्धान्तिकवेगः 200,000 CPH (प्रतिघण्टां स्थापनस्य संख्या), वास्तविकः IPC गतिः 125,000 CPH, सिप्लेस् बेन्चमार्कवेगः च 150,000 CPH अस्ति
एएसएम एसएक्स१ प्लेसमेण्ट् मशीन् उच्चलचीलतां प्राप्तुं डिजाइनं कृतम् अस्ति । विश्वस्य एकमात्रं मञ्चम् अस्ति यत् अद्वितीयं SX ब्रैकटं योजयित्वा वा हृत्वा वा उत्पादनक्षमतां विस्तारयितुं वा न्यूनीकर्तुं वा शक्नोति...
D4i प्लेसमेण्ट् मशीनस्य मुख्यं कार्यं स्वचालितउत्पादनप्रक्रियाणां कृते सर्किट् बोर्ड् इत्यत्र इलेक्ट्रॉनिकघटकानाम् स्थापनम् अस्ति
Siemens ASM-D3i प्लेसमेण्ट् मशीनः एकः कुशलः, लचीला, पूर्णतया स्वचालितः उच्चगतिप्लेसमेण्ट् मशीनः अस्ति, यस्य उपयोगः मुख्यतया PCB बोर्डस्य तथा LED प्रकाशबोर्डस्य प्लेसमेण्ट्-सञ्चालनस्य कृते भवति
एएसएम डी३ उच्चप्रदर्शनयुक्तं पूर्णतया स्वचालितं प्लेसमेण्ट् मशीनम् अस्ति, यस्य व्यापकरूपेण एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ उपयोगः भवति । इदं P...
एएसएम डी 2 आई एकं कुशलं लचीलं च स्थापनयन्त्रम् अस्ति, विशेषतया उत्पादनवातावरणानां कृते उपयुक्तं यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति ।
D2 सीमेन्स एसएमटी मशीन डी श्रृङ्खलायां एकः मॉडलः अस्ति, यस्मिन् अन्ये मॉडल् अपि सन्ति यथा D1, D3, D4 इत्यादयः D श्रृङ्खला सीमेन्सस्य महत्त्वपूर्णेषु एसएमटी मशीन उत्पादश्रृङ्खलासु अन्यतमः अस्ति
YV180XG चिप् स्थापनस्य गतिः 38,000CPH (प्रतिघण्टा चिप्स्) अस्ति तथा च चिप् प्लेसमेण्ट् सटीकता ±0.05mm अस्ति
उच्च-सटीकता-स्थापनम् : स्थापनस्य सटीकता ±0.05mm (3σ), स्थापनस्य गतिः 2.5 सेकण्ड्/घटकः अस्ति
प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।