तार बन्धन उपकरण

के एस तार बॉण्डर MAXUM PLUS

सर्वे smt 2024-11-12 1

KS Wire Bonder MAXUM PLUS

तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण

इनपुट वोल्टेज: मानक 200 तः 140VAC, आवृत्ति 50/60Hz (±3Hz), शक्ति खपत 12kVA अस्ति।

वेल्डिंग क्षमता: सूक्ष्मतारस्य अन्तरं 35um, समग्ररूपेण मिलापसन्धिसटीकता ±25um, अधिकतमतारदीर्घता 7.6mm, न्यूनतमचापस्य ऊर्ध्वता 100um च अस्ति।

उत्पादकता : तारवेल्डिंगचक्रसमयः ६३ मिलीसेकेण्ड् (२.५मिमी तारदीर्घतायाः ०.२५मिमी चापस्य ऊर्ध्वतायाः च आधारेण) भवति ।

उपकरणस्य प्रदर्शनम् : सम्पूर्णयन्त्रस्य उचितसंरचना, द्रुतगतिः, उच्चसटीकता, पूर्णकार्यं, सरलं सुविधाजनकं च संचालनं, २४ घण्टापर्यन्तं निरन्तरं कार्यं कर्तुं शक्नोति, न्यूनविफलतादरः, उच्चप्रक्रिया उपजः च अस्ति।

अनुप्रयोगक्षेत्रं तथा उपयोक्तृमूल्यांकनम्

KS MAXUM PLUS तारबन्धनयन्त्रस्य व्यापकरूपेण उपयोगः LED उद्योगे भवति तथा च प्रकाश-उत्सर्जक-डायोड्, लघु-मध्यम-आकारस्य शक्ति-ट्रांजिस्टरस्य, एकीकृत-परिपथस्य, केषाञ्चन विशेष-अर्धचालक-यन्त्राणां च वेल्डिंग्-कृते उपयुक्तम् अस्ति अस्य स्वचालनस्य उच्चस्तरः अस्ति । CCD लेन्सः चित्रं गृह्णाति तथा च सङ्गणकः स्लाइड् इत्यस्य गणनां कृत्वा स्थानं प्रति गन्तुं नियन्त्रयति ततः ताराः बन्धिताः भवन्ति । वर्तमानकाले LED द्वारा ऑनलाइन संसाधितानां सर्वेषां उत्पादानाम् कृते उपयुक्तम् अस्ति । उपयोक्तृमूल्यांकनानि दर्शयन्ति यत् उपकरणस्य स्थिरं विश्वसनीयं च प्रदर्शनं, न्यूनविफलतायाः दरः, उच्चप्रक्रिया उपजदरः च अस्ति, यत् उपयोक्तृभिः अत्यन्तं मान्यतां प्राप्तम् अस्ति

अनुरक्षणं परिचर्या च अनुशंसाः

KS MAXUM PLUS तारवेल्डिंगयन्त्रस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण निम्नलिखितरक्षणं परिचर्या च कर्तुं अनुशंसितम् अस्ति:

उपकरणस्य स्वच्छता : उपकरणस्य स्वच्छतायै उपकरणस्य अन्तः धूलिः, मलिनतां च नियमितरूपेण स्वच्छं कुर्वन्तु।

परिपथस्य जाँचः : परिपथसंयोजनं दृढं वा इति पश्यन्तु यत् शिथिलता वा शॉर्ट सर्किट् वा नास्ति इति सुनिश्चितं कुर्वन्तु।

स्नेहनम् : घर्षणं क्षरणं च न्यूनीकर्तुं उपकरणस्य चलभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु।

मापनम् : वेल्डिंगगुणवत्ता सुनिश्चित्य उपकरणस्य वेल्डिंगसटीकतां नियमितरूपेण मापनं कुर्वन्तु।

उपर्युक्तानां अनुरक्षण-परिचर्या-उपायानां माध्यमेन उपकरणस्य सेवा-जीवनं प्रभावीरूपेण विस्तारयितुं शक्यते, तस्य उच्च-प्रदर्शन-सञ्चालनं च निर्वाहयितुं शक्यते

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List