तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
इनपुट वोल्टेज: मानक 200 तः 140VAC, आवृत्ति 50/60Hz (±3Hz), शक्ति खपत 12kVA अस्ति।
वेल्डिंग क्षमता: सूक्ष्मतारस्य अन्तरं 35um, समग्ररूपेण मिलापसन्धिसटीकता ±25um, अधिकतमतारदीर्घता 7.6mm, न्यूनतमचापस्य ऊर्ध्वता 100um च अस्ति।
उत्पादकता : तारवेल्डिंगचक्रसमयः ६३ मिलीसेकेण्ड् (२.५मिमी तारदीर्घतायाः ०.२५मिमी चापस्य ऊर्ध्वतायाः च आधारेण) भवति ।
उपकरणस्य प्रदर्शनम् : सम्पूर्णयन्त्रस्य उचितसंरचना, द्रुतगतिः, उच्चसटीकता, पूर्णकार्यं, सरलं सुविधाजनकं च संचालनं, २४ घण्टापर्यन्तं निरन्तरं कार्यं कर्तुं शक्नोति, न्यूनविफलतादरः, उच्चप्रक्रिया उपजः च अस्ति।
अनुप्रयोगक्षेत्रं तथा उपयोक्तृमूल्यांकनम्
KS MAXUM PLUS तारबन्धनयन्त्रस्य व्यापकरूपेण उपयोगः LED उद्योगे भवति तथा च प्रकाश-उत्सर्जक-डायोड्, लघु-मध्यम-आकारस्य शक्ति-ट्रांजिस्टरस्य, एकीकृत-परिपथस्य, केषाञ्चन विशेष-अर्धचालक-यन्त्राणां च वेल्डिंग्-कृते उपयुक्तम् अस्ति अस्य स्वचालनस्य उच्चस्तरः अस्ति । CCD लेन्सः चित्रं गृह्णाति तथा च सङ्गणकः स्लाइड् इत्यस्य गणनां कृत्वा स्थानं प्रति गन्तुं नियन्त्रयति ततः ताराः बन्धिताः भवन्ति । वर्तमानकाले LED द्वारा ऑनलाइन संसाधितानां सर्वेषां उत्पादानाम् कृते उपयुक्तम् अस्ति । उपयोक्तृमूल्यांकनानि दर्शयन्ति यत् उपकरणस्य स्थिरं विश्वसनीयं च प्रदर्शनं, न्यूनविफलतायाः दरः, उच्चप्रक्रिया उपजदरः च अस्ति, यत् उपयोक्तृभिः अत्यन्तं मान्यतां प्राप्तम् अस्ति
अनुरक्षणं परिचर्या च अनुशंसाः
KS MAXUM PLUS तारवेल्डिंगयन्त्रस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण निम्नलिखितरक्षणं परिचर्या च कर्तुं अनुशंसितम् अस्ति:
उपकरणस्य स्वच्छता : उपकरणस्य स्वच्छतायै उपकरणस्य अन्तः धूलिः, मलिनतां च नियमितरूपेण स्वच्छं कुर्वन्तु।
परिपथस्य जाँचः : परिपथसंयोजनं दृढं वा इति पश्यन्तु यत् शिथिलता वा शॉर्ट सर्किट् वा नास्ति इति सुनिश्चितं कुर्वन्तु।
स्नेहनम् : घर्षणं क्षरणं च न्यूनीकर्तुं उपकरणस्य चलभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु।
मापनम् : वेल्डिंगगुणवत्ता सुनिश्चित्य उपकरणस्य वेल्डिंगसटीकतां नियमितरूपेण मापनं कुर्वन्तु।
उपर्युक्तानां अनुरक्षण-परिचर्या-उपायानां माध्यमेन उपकरणस्य सेवा-जीवनं प्रभावीरूपेण विस्तारयितुं शक्यते, तस्य उच्च-प्रदर्शन-सञ्चालनं च निर्वाहयितुं शक्यते