पूर्णतया स्वचालितं तारबन्धनयन्त्रं AB383 उच्चप्रौद्योगिकीयुक्तं अर्धचालकनिर्माणसाधनम् अस्ति, यस्य मुख्यतया सूक्ष्मविद्युत्प्रक्रियायां प्रमुखपदं - तारबन्धनं - साकारं कर्तुं उपयुज्यते अस्य उपकरणसंरचनायां विद्युत्प्रदायः, गतिप्रणाली, प्रकाशीयप्रणाली, नियन्त्रणप्रणाली, सहायकप्रणाली च सन्ति । विद्युत् आपूर्ति ऊर्जा प्रदाति, गतिप्रणाली तारबन्धनयन्त्रस्य X, Y, Z अक्षान् सटीकरूपेण गन्तुं चालयति, प्रकाशीयप्रणाली प्रकाशस्रोतं प्रदाति, नियन्त्रणप्रणाली केन्द्रीयसंसाधकस्य माध्यमेन समग्ररूपेण कार्यं करोति, सहायकप्रणाली च उपकरणानां कृते आवश्यकं समर्थनं गारण्टीं च प्रदातुं शीतलीकरणं, वायवीय-संवेदक-प्रणाल्याः इत्यादयः समाविष्टाः सन्ति ।
कार्यसिद्धान्त
एबी३८३ तारबन्धनयन्त्रस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितपदार्थाः सन्ति ।
स्थितिनिर्धारणम् : गतिप्रणाल्याः माध्यमेन तारबन्धनशिरः निर्दिष्टस्थानं प्रति चालयन्तु।
प्रकाशिकस्थापनम् : प्रकाशीयप्रणाल्याः माध्यमेन वेल्डिङ्गं कर्तव्यौ वस्तुद्वयं स्थापयन्तु ।
सटीकं नियन्त्रणम् : नियन्त्रणप्रणाली तारबन्धनशिरः वेल्डेड् करणीयाः वस्तुद्वयेन सह संरेखयितुं सटीकं नियन्त्रणं करोति ।
वेल्डिंग् : तारबन्धनतारं वस्तुद्वयेन सह संयोजयितुं विद्युत्प्रदायद्वारा ऊर्जां प्रदातुम्।
लाभाः अनुप्रयोगपरिदृश्यानि च
एबी३८३ तारबन्धनयन्त्रस्य लाभाः सन्ति तस्य सटीकता, स्थिरता, उच्चदक्षता च । अस्य सटीकस्थाननिर्धारणं वेल्डिंगप्रौद्योगिकी च लघुवस्तूनाम् सटीकवेल्डिंग् सुनिश्चितं कर्तुं शक्नोति, तस्य कुशलकार्यप्रवाहः च उत्पादनदक्षतां सुधारयितुं शक्नोति अस्य मुख्येषु अनुप्रयोगपरिदृश्येषु एकीकृतपरिपथनिर्माणं, सौरकोशिकानिर्माणं, एलईडीनिर्माणं च अन्ये क्षेत्राणि सन्ति येषु माइक्रोनस्तरीयसटीकवेल्डिंगस्य आवश्यकता भवति