ASM Wire Bonding Machine AB550 इति उच्चप्रदर्शनयुक्तं अल्ट्रासोनिकतारबन्धनयन्त्रं यस्य अनेकाः उन्नताः कार्याः विशेषताः च सन्ति ।
गुणाः
उच्चगतितारबन्धनक्षमता : AB550 तारबन्धनयन्त्रे उच्चगतितारबन्धनक्षमता अस्ति तथा च प्रति सेकण्ड् ९ ताराः वेल्ड् कर्तुं शक्नोति।
सूक्ष्म-पिच-वेल्डिंग-क्षमता : अस्मिन् उपकरणे सूक्ष्म-पिच-वेल्डिंग-क्षमता अस्ति, यस्य न्यूनतमं सोल्डरिंग-स्थानस्य आकारः 63 μm x 80 μm भवति, न्यूनतमं सोल्डरिंग-स्थानस्य अन्तरं 68 μm भवति
नवीनं कार्यपीठस्य डिजाइनम् : कार्यपीठस्य डिजाइनेन वेल्डिंग् द्रुततरं, अधिकं सटीकं, अधिकं स्थिरं च भवति ।
अतिरिक्तविशालवेल्डिंगपरिधिः : प्रभावीवेल्डिंगतारस्य विस्तृतश्रेणी, उत्पादस्य विविधप्रयोगानाम् उपयुक्ता, उत्पादनदक्षतायां सुधारं करोति।
"शून्य" अनुरक्षणस्य डिजाइनः : डिजाइनेन अनुरक्षणस्य आवश्यकताः न्यूनीकरोति तथा च उत्पादनव्ययः न्यूनीकरोति ।
चित्रपरिचयप्रौद्योगिकी : पेटन्टकृतप्रतिबिम्बपरिचयप्रौद्योगिक्याः उत्पादनक्षमता वर्धते ।
अनुप्रयोगक्षेत्राणि लाभाः च
AB550 तारबन्धनयन्त्रस्य व्यापकरूपेण उपयोगः अर्धचालकपैकेजिंगक्षेत्रे भवति तथा च विशेषतया उत्पादनवातावरणानां कृते उपयुक्तः अस्ति येषु उच्चसटीकतायाः कार्यक्षमतायाः च आवश्यकता भवति अस्य उच्चगतितारबन्धनं सूक्ष्मपिचवेल्डिंगक्षमता च इलेक्ट्रॉनिकनिर्माणे महत्त्वपूर्णलाभान् ददाति तथा च उत्पादनदक्षतायां उत्पादगुणवत्तायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तदतिरिक्तं अस्य अतिरिक्तविशालवेल्डिंगपरिधिः "शून्य"-रक्षण-निर्माणं च औद्योगिक-उत्पादने तस्य अनुप्रयोग-मूल्यं अधिकं वर्धयति