DISCO DFD6341 पूर्णतया स्वचालितं पासिंगयन्त्रं मुख्यतया अर्धचालकप्रक्रियाकरणाय उपयुज्यते । DFD6341 डाइसिंग् यन्त्रं नूतनं अक्षतन्त्रं स्वीकुर्वति, यत् X अक्षस्य पुनरागमनवेगं 1,000mm/sec यावत् वर्धयति, तथा च प्रत्येकस्य अक्षस्य त्वरणं मन्दीकरणं च सुदृढं करोति उच्चतमवेगेन चलनपरिधिः वर्धते, तस्मात् उत्पादनदक्षतायां महती उन्नतिः भवति । तदतिरिक्तं प्रयुक्ताः भागाः उन्नताः भवन्ति, मुख्यसञ्चालनतन्त्रस्य संचालनवेगः वर्धते, धुरीनां मध्ये दूरं लघु भवति, येन द्वि-पट्टिका-कटनकाले प्रसंस्करणसमयः लघुः भवितुम् अर्हति DFD6341 डाइसिंग् यन्त्रं बृहत्-प्रमाणेन उत्पादनार्थं उपयुक्तम् अस्ति । इदं कुशलं सटीकं च भवति, उच्चनिर्माणदक्षतायाः उच्चगुणवत्तायुक्तप्रक्रियाकरणस्य च आवश्यकतां पूरयितुं शक्नोति ।
उपकरणस्य आकारः १.१८० मीटर् विस्तृतः, १.०८० मीटर् गभीरः, १.८२० मीटर् ऊर्ध्वता च । उपकरणस्य भारः : प्रायः १.५०० किलोग्रामः । अधिकतमः प्रसंस्करणवस्तु आकारः : Φ8 इञ्च् (लगभग २०० मि.मी.) । धुरी विन्यासः विरोधी द्वय धुरी। रेटेड् पावरः : १.२ किलोवाट् तथा २.२ किलोवाट् । कटनवेगः ०.१ तः १,००० मि.मी./सेकण्ड् यावत् । एक्स-अक्ष काटने सीमा: 210 मिमी। Y-अक्ष काटने सीमा: 210 मिमी। Z-अक्षस्य अधिकतमयात्रा : १९.२२ मि.मी. (Φ२-इञ्च् ब्लेडस्य कृते) तथा १९.९ मि.मी. (Φ३-इञ्च् ब्लेडस्य कृते) । तकनीकी मापदण्डाः तथा कार्यप्रदर्शनविशेषताः X-अक्षस्य पुनरागमनस्य गतिः : १,००० मिमी/सेकण्ड् । स्थितिसटीकता : २१० मि.मी.परिधिमध्ये ०.००२ मि.मी. उच्चगति-फ्लैश-मापनम् : ज़ेनॉन्-फ्लैश-दीपेन उच्च-गति-शटर-सीसीडी-इत्यनेन च सुसज्जितं, उच्च-गति-गति-काले मापनं प्राप्तुं, मापन-समयं न्यूनीकर्तुं, उत्पादन-दक्षतां च सुधारयितुं च शक्नोति
संचालनं सुलभम् : सुविधाजनकसञ्चालनार्थं चित्रात्मकं उपयोक्तृ-अन्तरफलकं (GUI) तथा LCD स्पर्श-पर्दे च उपयुज्यते ।
अनुप्रयोगपरिदृश्यानि लाभाः च
DISCO DFD6341 पूर्णतया स्वचालित डाइसिंग मशीन अर्धचालकविनिर्माणे उच्च-सटीकता-कटन-आवश्यकतानां कृते उपयुक्ता अस्ति। अस्य उच्चा उत्पादनदक्षता, स्थानबचने डिजाइनं च अर्धचालकनिर्माणक्षेत्रे महत्त्वपूर्णं लाभं ददाति । घटकानां अनुकूलनं कृत्वा मुख्यनियन्त्रणभागस्य गतिं वर्धयित्वा द्वय-अक्षकटनस्य प्रसंस्करणसमयः न्यूनीकरोति, येन उत्पादनदक्षतायां अधिकं सुधारः भवति