Semiconductor equipment
disco die cutting machine DAD3230

डिस्को मर काटने मशीन DAD3230

DISCO-DAD3230 इति स्वचालितं कटनयन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया संसाधितवस्तूनाम् कटनक्रियाणां कृते भवति

राज्य:प्रयुक्त In stock:have supply
विवरणानि

DISCO-DAD3230 इति स्वचालितं कटनयन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया संसाधितवस्तूनाम् कटनक्रियाणां कृते भवति ।

मुख्यकार्यं स्वचालितमापनम् : DAD3230 स्वचालितमापनस्य मानकविन्यासेन सुसज्जितं भवति, यत् प्रसंस्करणसटीकतायां सुधारं कर्तुं कटनात् पूर्वं कटनस्थानस्य स्वयमेव पहिचानं मापनं च कर्तुं शक्नोति स्वयम्केन्द्रीकरणं प्रतिबिम्बपरिचयप्रणाली च : यन्त्रे स्वयम्केन्द्रीकरणकार्यं चित्रपरिचयप्रणाली च भवति या कटनखालस्य पहिचानं कर्तुं शक्नोति, येन संचालनक्षमतायां कार्यक्षमतायां च अधिकं सुधारः भवति स्पिण्डल् लॉकिंग तन्त्रम् : कटिंग ब्लेडस्य प्रतिस्थापनस्य सुविधायै DAD3230 1.5 किलोवाट् स्पिण्डल् इत्यत्र स्पिण्डल् लॉकिंग तन्त्रेण सुसज्जितम् अस्ति, यत् परिचालनदक्षतायां सुधारं करोति न्यूनविस्तारयुक्तं धुरी : तापमानपरिवर्तनस्य कारणेन धुरीविक्षेपं न्यूनीकर्तुं न्यूनविस्तारयुक्तं धुरी वैकल्पिकरूपेण सुसज्जितं कर्तुं शक्यते । जलप्रवाहनियन्त्रणं कटनम् : कटनजलप्रवाहनियन्त्रणकार्यस्य माध्यमेन कटनजलप्रवाहं भिन्नकटनउत्पादमापदण्डानां कृते पृथक् सेट् कर्तुं शक्यते यत् सेटिंग् त्रुटयः निवारयितुं तथा च कटनजलप्रवाहं स्थिरं स्थापयितुं शक्यते। बृहत्क्षेत्रसूक्ष्मदर्शकः : वैकल्पिकः बृहत्क्षेत्रसूक्ष्मदर्शकः प्रभावीरूपेण विशालपरिधिषु चित्राणां पहिचानं कर्तुं शक्नोति तथा च मापनकाले संचालनस्य सुविधायां सुधारं कर्तुं शक्नोति प्रयोज्यव्याप्तिः प्रसंस्करणक्षमता च

DAD3230 ६ इञ्च् इत्यस्मात् न्यूनानां वर्गप्रसंस्करणवस्तूनाम् उपयुक्तः अस्ति, तथा च अधिकतमं ६ इञ्च् व्यासस्य वर्गप्रसंस्करणवस्तूनाम् अनुरूपं भवितुम् अर्हति । अस्य X-अक्ष-कटन-परिधिः १६०mm तः २२०mm (वैकल्पिकः), Y-अक्ष-कटन-परिधिः १६२mm, अधिकतमः Z-अक्ष-स्ट्रोक् ३२.२mm, अधिकतमः θ-अक्ष-घूर्णन-कोणः ३२० डिग्री च अस्ति तदतिरिक्तं DAD3230 इत्यस्य उत्तमं मापनीयता अस्ति तथा च विविधप्रसंस्करणसामग्रीणां प्रसंस्करणविधिनां च सामना कर्तुं शक्नोति ।

5.DISCO-DAD3230

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List