DISCO-DAD3230 इति स्वचालितं कटनयन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया संसाधितवस्तूनाम् कटनक्रियाणां कृते भवति ।
मुख्यकार्यं स्वचालितमापनम् : DAD3230 स्वचालितमापनस्य मानकविन्यासेन सुसज्जितं भवति, यत् प्रसंस्करणसटीकतायां सुधारं कर्तुं कटनात् पूर्वं कटनस्थानस्य स्वयमेव पहिचानं मापनं च कर्तुं शक्नोति स्वयम्केन्द्रीकरणं प्रतिबिम्बपरिचयप्रणाली च : यन्त्रे स्वयम्केन्द्रीकरणकार्यं चित्रपरिचयप्रणाली च भवति या कटनखालस्य पहिचानं कर्तुं शक्नोति, येन संचालनक्षमतायां कार्यक्षमतायां च अधिकं सुधारः भवति स्पिण्डल् लॉकिंग तन्त्रम् : कटिंग ब्लेडस्य प्रतिस्थापनस्य सुविधायै DAD3230 1.5 किलोवाट् स्पिण्डल् इत्यत्र स्पिण्डल् लॉकिंग तन्त्रेण सुसज्जितम् अस्ति, यत् परिचालनदक्षतायां सुधारं करोति न्यूनविस्तारयुक्तं धुरी : तापमानपरिवर्तनस्य कारणेन धुरीविक्षेपं न्यूनीकर्तुं न्यूनविस्तारयुक्तं धुरी वैकल्पिकरूपेण सुसज्जितं कर्तुं शक्यते । जलप्रवाहनियन्त्रणं कटनम् : कटनजलप्रवाहनियन्त्रणकार्यस्य माध्यमेन कटनजलप्रवाहं भिन्नकटनउत्पादमापदण्डानां कृते पृथक् सेट् कर्तुं शक्यते यत् सेटिंग् त्रुटयः निवारयितुं तथा च कटनजलप्रवाहं स्थिरं स्थापयितुं शक्यते। बृहत्क्षेत्रसूक्ष्मदर्शकः : वैकल्पिकः बृहत्क्षेत्रसूक्ष्मदर्शकः प्रभावीरूपेण विशालपरिधिषु चित्राणां पहिचानं कर्तुं शक्नोति तथा च मापनकाले संचालनस्य सुविधायां सुधारं कर्तुं शक्नोति प्रयोज्यव्याप्तिः प्रसंस्करणक्षमता च
DAD3230 ६ इञ्च् इत्यस्मात् न्यूनानां वर्गप्रसंस्करणवस्तूनाम् उपयुक्तः अस्ति, तथा च अधिकतमं ६ इञ्च् व्यासस्य वर्गप्रसंस्करणवस्तूनाम् अनुरूपं भवितुम् अर्हति । अस्य X-अक्ष-कटन-परिधिः १६०mm तः २२०mm (वैकल्पिकः), Y-अक्ष-कटन-परिधिः १६२mm, अधिकतमः Z-अक्ष-स्ट्रोक् ३२.२mm, अधिकतमः θ-अक्ष-घूर्णन-कोणः ३२० डिग्री च अस्ति तदतिरिक्तं DAD3230 इत्यस्य उत्तमं मापनीयता अस्ति तथा च विविधप्रसंस्करणसामग्रीणां प्रसंस्करणविधिनां च सामना कर्तुं शक्नोति ।