Semiconductor equipment
Advantest Test Handler

एडवान्टेस्ट टेस्ट हैंडलर

Test Handler इति एकं उपकरणं यत् अर्धचालकयन्त्राणां अन्तिमपरीक्षणं स्वचालितं करोति । एतत् यन्त्रपरिवहनं सम्पादयति, अर्धचालकपरीक्षणस्य समये तापमानं नियन्त्रयति, परीक्षणपरिणामस्य आधारेण यन्त्राणि क्रमयति च ।

राज्य:प्रयुक्त In stock:have supply
विवरणानि

Advantest Test Handler

एडवान्टेस्ट् इति उच्चप्रदर्शनयुक्तं अर्धचालकपरीक्षणसाधनं यस्य उपयोगः विविधचिप्सस्य एकीकृतपरिपथानां च परीक्षणे व्यापकरूपेण भवति । एडवान्टेस्ट् इत्यस्य परीक्षणप्रोसेसरस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।

कार्यप्रदर्शनसूचकाः मापदण्डाः च

परीक्षणपरिधिः : एडवान्टेस्ट् विभिन्नप्रकारस्य चिप्स् तथा एकीकृतसर्किटस्य परीक्षणार्थं उपयुक्तः अस्ति, यत्र SoC, FPGA, ASIC इत्यादयः सन्ति, एतत् विभिन्ननिर्मातृणां चिप्स् सम्भालितुं शक्नोति तथा च सटीकं विश्वसनीयं च परीक्षणसेवाः प्रदातुं शक्नोति।

परीक्षणसटीकता : एडवन्टेस्ट् इत्यस्य उच्च-सटीकता-वोल्टेज, धारा, शक्तिः अन्ये च परीक्षणकार्यं भवति, सकारात्मकं, नकारात्मकं, प्रतिक्रियाशीलशक्तिं, शक्तिकारकं च इत्यादीनां मापदण्डानां मापनं कर्तुं शक्नोति, परीक्षणपरिणामानां सटीकता सुनिश्चित्य स्वचालितदोषसुधारस्य कार्यं च भवति

परीक्षणवेगः : उन्नतपरीक्षणप्रौद्योगिक्याः नियन्त्रणप्रणाल्याः च उपयोगेन एडवन्टेस्ट् इत्यस्य उच्चगतिः कुशलश्च परीक्षणक्षमता अस्ति, विविधपरीक्षणकार्यं शीघ्रं सम्पन्नं कर्तुं शक्नोति, परीक्षणदक्षतां सुधारयितुम् उपयोक्तृनिर्देशानां प्रतिक्रियां च ददाति

परीक्षणसंवेदनशीलता : अस्मिन् उच्चसंवेदनशीलतापरीक्षणक्षमता अस्ति, चिप्स् मध्ये लघुपरिवर्तनानि ज्ञातुं शक्नोति, तथा च विभिन्नमापदण्डानां उच्चसटीकपरिचयं कर्तुं सटीकसंवेदकानां मापनप्रौद्योगिक्याः च उपयोगं करोति

अन्ये मापदण्डाः: Advantest परीक्षकानाम् अपि उच्चविश्वसनीयता, स्थिरता, स्थायित्वं च भवति, दीर्घकालं यावत् स्थिररूपेण चालयितुं शक्नुवन्ति, तथा च बहुविधसुरक्षासंरक्षणकार्यं भवति, यथा अति-वर्तमानः, अति-वोल्टेजः, अति-भारः इत्यादयः संरक्षणाः, ये प्रभावीरूपेण रक्षन्ति परीक्षकस्य तथा परीक्षितस्य उपकरणस्य सुरक्षा

 

 

 

 

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List