TRI ICT परीक्षकः TR5001T एकः शक्तिशाली ऑनलाइन परीक्षकः अस्ति, यः विशेषतया FPC सॉफ्ट बोर्डस्य ओपन तथा शॉर्ट सर्किट कार्यात्मकपरीक्षणाय उपयुक्तः अस्ति। परीक्षकः लघुः लघुः च अस्ति, तथा च USB अन्तरफलकेन लैपटॉप् अथवा डेस्कटॉप् सङ्गणकेन सह सहजतया संयोजितुं शक्यते । अस्मिन् वोल्टेज, करण्ट्, आवृत्तिमापनकार्यं च अस्ति, तथा च LED परीक्षणार्थं उच्चवोल्टेज करण्ट् स्रोतः (60V पर्यन्तं) समर्थयति ।
मुख्यकार्यं विशेषताश्च
परीक्षणबिन्दवः : TR50001T इत्यत्र ६४० एनालॉग् परीक्षणबिन्दवः सन्ति, ये जटिलसर्किट् बोर्डपरीक्षणं कर्तुं शक्नुवन्ति ।
सीमास्कैनकार्यम् : सीमास्कैनकार्यस्य समर्थनं करोति, यत्र द्वौ स्वतन्त्रौ TAPs तथा 16-चैनल DIO च सन्ति, यत् विविधपरीक्षणपरिदृश्यानां कृते उपयुक्तम् अस्ति ।
बहु-कार्य-परीक्षण-मॉड्यूल्: श्रव्य-विश्लेषकः, आँकडा-अधिग्रहण-कार्यम् इत्यादयः समाविष्टाः, घटकानां परीक्षणाय तथा एलईडी-पट्टिकानां कृते बहुविध-प्रोग्रामेबल-विद्युत्-आपूर्तिं समर्थयति
उच्चवोल्टेजधारास्रोतः : विशेषतया एलईडीपट्टिकानां परीक्षणार्थं उपयुक्तः, 60V उच्चवोल्टेजधारास्रोतः प्रदाति।
अनुप्रयोग परिदृश्य
TR50001T विभिन्नपरिदृश्यानां कृते उपयुक्तः अस्ति येषु उच्चसटीकपरीक्षणस्य आवश्यकता भवति, विशेषतः FPC सॉफ्टबोर्डस्य खुले तथा शॉर्ट सर्किट् कार्यात्मकपरीक्षणे । अस्य संकुचितं लघु च डिजाइनं उत्पादनपङ्क्तौ कार्यं कर्तुं सुलभं करोति तथा च एतादृशेषु वातावरणेषु उपयुक्तं भवति यत्र नित्यं गतिः द्रुतपरीक्षणं च आवश्यकं भवति