एतत् महत्त्वपूर्णं उपकरणं यस्य उपयोगः भिन्नगुणानां वा लक्षणानाम् अनुसारं सामग्रीनां क्रमणं कर्तुं भवति । इलेक्ट्रॉनिकनिर्माण, खनन, धातुविज्ञान, निर्माणसामग्री, रासायनिक उद्योग इत्यादिषु क्षेत्रेषु अस्य व्यापकरूपेण उपयोगः भवति ।अस्य कार्यसिद्धान्तः क्रमणं प्राप्तुं सामग्रीयाः घनत्वं, आकारः, वर्णः च आधारितः अस्ति मुख्या कार्यप्रक्रिया निम्नलिखितरूपेण अस्ति ।
आहारः : क्रमाङ्कनीयं कच्चामालं वाहकमेखलाया वा कंपनद्वारा वा क्रमणयन्त्रस्य आहारबन्दरे प्रविष्टं भवति ।
क्रमणयन्त्रम् : क्रमणयन्त्रस्य अन्तः एकं वा अधिकं वा घूर्णमानं क्रमणयन्त्रं भवति, प्रायः बेलनाकारगोपुरसंरचना । एतेषु यन्त्रेषु संवेदकाः सन्ति ये वास्तविकसमये पदार्थस्य गुणं ज्ञातुं शक्नुवन्ति ।
संवेदकपरिचयः : यदा सामग्री क्रमणयन्त्रे परिभ्रमति वा संप्रेषयति वा तदा संवेदकः निरन्तरं सामग्रीं पश्यति । संवेदकः पूर्वनिर्धारितक्रमणमापदण्डानुसारं सामग्रीयाः गुणान्, यथा घनत्वं, आकारः, वर्णः इत्यादयः सूचनाः चिन्वितुं शक्नोति
क्रमणनिर्णयः : संवेदकस्य अन्वेषणपरिणामानां अनुसारं क्रमणयन्त्रस्य नियन्त्रणप्रणाली क्रमणनिर्णयं कृत्वा सामग्रीं द्वयोः वा अधिकयोः वर्गयोः विभक्तुं निर्णयं करिष्यति
क्रमाङ्कनप्रक्रिया : एकदा निर्णयः कृतः चेत् क्रमणयन्त्रं वायुप्रवाहद्वारा अथवा यांत्रिकयन्त्राणां माध्यमेन सामग्रीं पृथक् करिष्यति । उच्चघनत्वयुक्ताः पदार्थाः प्रायः एकस्मिन् पार्श्वे उड्डीयन्ते वा विभक्ताः भवन्ति, न्यूनघनत्वयुक्ताः पदार्थाः अपरस्मिन् पार्श्वे धारिताः भवन्ति ।
उत्पादनसामग्री : क्रमणस्य अनन्तरं उच्चगुणवत्तायुक्तानि उत्पादनानि अपशिष्टसामग्री च पृथक् भवन्ति । उच्चगुणवत्तायुक्तानि उत्पादनानि उत्पादनार्थं वा विक्रयार्थं वा अधिकं उपयोक्तुं शक्यन्ते, अपशिष्टसामग्रीणां तु अधिकं संसाधनं वा परित्यक् वा कर्तुं शक्यते ।