पूर्णतया स्वचालित अर्धचालक चिप पैकेजिंग ऑनलाइन सफाई मशीन चिप पैकेजिंग उद्योगस्य कृते डिजाइनं कृतं एकप्रकारस्य उपकरणम् अस्ति। चिपस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य चिप्-पैकेजिंग्-प्रक्रियायां प्रदूषकान् कुशलतया सम्यक् च दूरीकर्तुं प्लाज्मा-सफाई-प्रौद्योगिक्याः उपयोगं करोति
तकनीकीविशेषताः अनुप्रयोगक्षेत्राणि च
पूर्णतया स्वचालित अर्धचालक चिप पैकेजिंग ऑनलाइन सफाई मशीन मुख्य रूप से प्लाज्मा भौतिक सफाई प्रौद्योगिकी अपनाती है। सफाईप्रक्रियायाः कालखण्डे उच्च ऊर्जायुक्तः प्लाज्मा चिपस्य पृष्ठभागे कार्बनिक-अकार्बनिक-अशुद्धीनां शीघ्रं विघटनं कृत्वा दूरीकर्तुं शक्नोति, तथा च कुशल-सफाई, सुरक्षा-विश्वसनीयता, उच्च-स्वचालनम्, ऊर्जा-बचना, पर्यावरण-संरक्षणं च इति लक्षणं भवति अस्य उपकरणस्य उपयोगः अर्धचालकचिपपैकेजिंग-उद्योगे बहुधा भवति, यत्र एकीकृत-सर्किट-पैकेजिंग्, चिप्-पैकेजिंग्-सङ्घटनम् इत्यादयः क्षेत्राणि सन्ति
बाजारस्य सम्भावनाः तथा प्रौद्योगिकीविकासस्य प्रवृत्तयः
अर्धचालक-उद्योगस्य तीव्रविकासेन चिप्-गुणवत्तायाः विश्वसनीयतायाः च आवश्यकताः अधिकाधिकं वर्धन्ते, चिप्-उत्पादन-प्रक्रियायां सफाई-यन्त्राणां महत्त्वं च अधिकाधिकं प्रमुखं भवति मार्केट रिसर्च संस्थाः भविष्यवाणीं कुर्वन्ति यत् चिप् पैकेजिंग् ऑनलाइन प्लाज्मा सफाई मशीन मार्केट् उच्चवृद्धिदरं निर्वाहयिष्यति तथा च व्यापकं मार्केट् सम्भावनाः भविष्यन्ति। भविष्ये उपकरणं अधिकं बुद्धिमान् स्वचालितं च भविष्यति, अर्धचालक-उद्योगे निरन्तरं परिवर्तनस्य अनुकूलतायै सफाई-दक्षता, सफाई-गुणवत्ता च निरन्तरं सुधारिता भविष्यति