Semiconductor equipment
Semiconductor cleaning machine chip packaging AC-420

अर्धचालक सफाई मशीन चिप पैकेजिंग एसी-420

एसी-४२० एकं एकीकृतं पूर्णतया स्वचालितं अर्धचालकचिपपैकेजिंग् ऑनलाइनसफाईयन्त्रम् अस्ति, यस्य उपयोगः लीड फ्रेम, आईजीबीटी इत्यादीनां अर्धचालकयन्त्राणां वेल्डिंगानन्तरं अवशिष्टप्रवाहस्य तथा कार्बनिक-अकार्बनिक-प्रदूषकाणां ऑनलाइन-सटीकता-सफाई-कृते भवति

राज्य:नव In stock:have supply
विवरणानि

पूर्णतया स्वचालित अर्धचालक चिप पैकेजिंग ऑनलाइन सफाई मशीन चिप पैकेजिंग उद्योगस्य कृते डिजाइनं कृतं एकप्रकारस्य उपकरणम् अस्ति। चिपस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य चिप्-पैकेजिंग्-प्रक्रियायां प्रदूषकान् कुशलतया सम्यक् च दूरीकर्तुं प्लाज्मा-सफाई-प्रौद्योगिक्याः उपयोगं करोति

तकनीकीविशेषताः अनुप्रयोगक्षेत्राणि च

पूर्णतया स्वचालित अर्धचालक चिप पैकेजिंग ऑनलाइन सफाई मशीन मुख्य रूप से प्लाज्मा भौतिक सफाई प्रौद्योगिकी अपनाती है। सफाईप्रक्रियायाः कालखण्डे उच्च ऊर्जायुक्तः प्लाज्मा चिपस्य पृष्ठभागे कार्बनिक-अकार्बनिक-अशुद्धीनां शीघ्रं विघटनं कृत्वा दूरीकर्तुं शक्नोति, तथा च कुशल-सफाई, सुरक्षा-विश्वसनीयता, उच्च-स्वचालनम्, ऊर्जा-बचना, पर्यावरण-संरक्षणं च इति लक्षणं भवति अस्य उपकरणस्य उपयोगः अर्धचालकचिपपैकेजिंग-उद्योगे बहुधा भवति, यत्र एकीकृत-सर्किट-पैकेजिंग्, चिप्-पैकेजिंग्-सङ्घटनम् इत्यादयः क्षेत्राणि सन्ति

बाजारस्य सम्भावनाः तथा प्रौद्योगिकीविकासस्य प्रवृत्तयः

अर्धचालक-उद्योगस्य तीव्रविकासेन चिप्-गुणवत्तायाः विश्वसनीयतायाः च आवश्यकताः अधिकाधिकं वर्धन्ते, चिप्-उत्पादन-प्रक्रियायां सफाई-यन्त्राणां महत्त्वं च अधिकाधिकं प्रमुखं भवति मार्केट रिसर्च संस्थाः भविष्यवाणीं कुर्वन्ति यत् चिप् पैकेजिंग् ऑनलाइन प्लाज्मा सफाई मशीन मार्केट् उच्चवृद्धिदरं निर्वाहयिष्यति तथा च व्यापकं मार्केट् सम्भावनाः भविष्यन्ति। भविष्ये उपकरणं अधिकं बुद्धिमान् स्वचालितं च भविष्यति, अर्धचालक-उद्योगे निरन्तरं परिवर्तनस्य अनुकूलतायै सफाई-दक्षता, सफाई-गुणवत्ता च निरन्तरं सुधारिता भविष्यति

2.SEMI-packaging-cleaning-machine-SC820

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List