लाभाः : १.
उत्तमं चालकता : ताम्रस्य चालकता अधिका भवति तथा च सः विभिन्नावृत्तिषु चालनार्थं उपयुक्तः भवति ।
उत्तमं प्रसंस्करणप्रदर्शनम् : उष्णशीतनिपीडनेन प्रक्रियां कर्तुं सुलभं, सामग्रीनां विविधाकारं कर्तुं शक्यते।
प्रबलः जंगप्रतिरोधः : अस्य जंगप्रतिरोधः उत्तमः भवति तथा च विभिन्नवातावरणानां कृते उपयुक्तः भवति ।
सुस्थिरता : वायुना सहजतया आक्सीकरणं न भवति, तस्य स्थिरता च उत्तमम् अस्ति ।
दोषाः : १.
उच्चव्ययः : यद्यपि ताम्रस्य मूल्यं तुल्यकालिकरूपेण न्यूनं भवति तथापि प्रसंस्करणव्ययः अधिकः भवति ।
उच्चप्रतिरोधकता : अन्येषां चालकसामग्रीणां तुलने ताम्रस्य प्रतिरोधकता अधिका भवति ।
ताम्रतारस्य अनुप्रयोगक्षेत्राणि
ताम्रतारस्य उत्तमचालकतायाः, प्रसंस्करणप्रदर्शनस्य च कारणेन निम्नलिखितक्षेत्रेषु बहुधा उपयोगः भवति ।
तारः केबलः च : विद्युत्सञ्चारस्य संकेतसञ्चारस्य च कृते उपयुज्यते ।
विद्युत् ब्रशः : मोटरस्य जनरेटर् च कृते उपयुज्यते ।
कम्पास-विमानयन्त्रादिषु चुम्बकीययन्त्रेषु उत्तमतापवाहकता भवति ।
गृहोपकरणम् : यथा शीतलकं, वातानुकूलनम् इत्यादयः।