रजततारस्य लक्षणम्
सस्ताः - रजततारस्य मूल्यं सुवर्णतारस्य पञ्चमांशं भवति, येन तस्य महत्त्वपूर्णः व्ययलाभः भवति ।
उत्तमं चालकता : रजततारस्य उत्तमः चालकता भवति तथा च उच्चचालकतायाः आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते उपयुक्तम् अस्ति ।
उत्तमं सोल्डरक्षमता : रजत-प्लेटेड् कोष्ठकेषु वेल्डेड् कृत्वा रजततारस्य सोल्डरक्षमता उत्तमा भवति ।
उत्तमाः परावर्तनगुणाः : रजततारः प्रकाशं न अवशोषयति तथा च उच्चप्रकाशः भवति, उच्चप्रकाशस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् उपयुक्तः ।
उत्तमं तापविसर्जनम् : रजततारस्य तापविसर्जनप्रदर्शनं उत्तमं भवति तथा च द्रुततापविसर्जनस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते उपयुक्तम् अस्ति ।
रजतमिश्रधातुतारस्य लक्षणम्
व्ययप्रभावशीलता : रजतमिश्रधातुतारः अन्यधातुतत्त्वान् योजयित्वा व्ययस्य न्यूनीकरणं करोति, परन्तु तदपि उत्तमं चालकतां वेल्डिंगप्रदर्शनं च निर्वाहयति
व्यापकः अनुप्रयोगः : रजतमिश्रधातुतारस्य व्यापकरूपेण उपयोगः औद्योगिकक्षेत्रेषु भवति यथा एलईडीदीपमणिनिर्माणं, विद्युत्उपकरणं, यन्त्राणि, मीटर् च।
तकनीकी आवश्यकताः : रजतमिश्रधातुतारस्य उपयोगाय अधिकानि तकनीकीआवश्यकतानि आवश्यकानि भवितुमर्हन्ति, यतः तस्य कार्यक्षमता अनेकैः कारकैः प्रभावितं भवति, यथा मिश्रधातुसंरचना, तारकर्षणप्रक्रिया इत्यादि।
रजततारस्य रजतमिश्रधातुतारस्य च अनुप्रयोगपरिदृश्याः
एलईडी दीपक-मणि-निर्माणम् : एलईडी-दीप-मणि-निर्माणे प्रायः महतीं सुवर्ण-तारं प्रतिस्थापयितुं रजत-तारस्य, रजत-मिश्रधातु-तारस्य च उपयोगः भवति, येन व्ययस्य न्यूनीकरणं भवति
विद्युत् उपकरणानि यन्त्राणि च : रजततारस्य रजतमिश्रधातुतारस्य च औद्योगिकक्षेत्रेषु यथा विद्युत्उपकरणं, यन्त्राणि, मीटर् च बहुधा उपयुज्यन्ते यतः तेषां उत्तमचालकता, स्थिरता च भवति
अन्ये औद्योगिकप्रयोगाः : अन्येषु औद्योगिकप्रयोगेषु अपि रजततारस्य रजतमिश्रधातुतारस्य च व्यापकरूपेण उपयोगः भवति येषु उच्चचालकतायाः उच्चप्रकाशस्य च आवश्यकता भवति