Semiconductor equipment
Asmpt Gold Thread

Asmpt स्वर्ण धागा

सुवर्णबन्धनतारस्य कठोरता रजत, पैलेडियम, मैग्नीशियम, लोह, ताम्र, सिलिकॉन इत्यादिभिः भिन्नैः तत्त्वैः सह डोपिंग् कृत्वा समायोजितुं शक्यते, तस्मात् तस्य कठोरता, कठोरता, नमनीयता, चालकता च परिवर्तयितुं शक्यते

राज्य:नव In stock:have supply
विवरणानि

विनिर्देशाः

व्यासः : सुवर्णबन्धनतारस्य व्यासः प्रायः ०.०२ तः ०.०५ मि.मी.पर्यन्तं भवति, अतिसूक्ष्मसुवर्णमिश्रधातुबन्धनतारस्य व्यासः च ०.०१५ मि.मी.

रचना : सुवर्णबन्धनतारस्य मुख्यघटकः सुवर्णः भवति, यस्य शुद्धता ९९.९९९% भवति, तथा च रजत, पैलेडियम, मैग्नीशियम, लोह, ताम्र, सिलिकॉन् इत्यादिभिः तत्त्वैः सह डोप्ड् भवितुं शक्नोति

अनुप्रयोगः : सोनाबन्धनतारस्य व्यापकरूपेण उपयोगः अर्धचालकपैकेजिंगप्रौद्योगिक्यां चिप्-अन्तरफलकानां तथा सब्सट्रेट-अन्तरफलकानां च बन्धनार्थं भवति ।

gold-thread

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List