विनिर्देशाः
व्यासः : सुवर्णबन्धनतारस्य व्यासः प्रायः ०.०२ तः ०.०५ मि.मी.पर्यन्तं भवति, अतिसूक्ष्मसुवर्णमिश्रधातुबन्धनतारस्य व्यासः च ०.०१५ मि.मी.
रचना : सुवर्णबन्धनतारस्य मुख्यघटकः सुवर्णः भवति, यस्य शुद्धता ९९.९९९% भवति, तथा च रजत, पैलेडियम, मैग्नीशियम, लोह, ताम्र, सिलिकॉन् इत्यादिभिः तत्त्वैः सह डोप्ड् भवितुं शक्नोति
अनुप्रयोगः : सोनाबन्धनतारस्य व्यापकरूपेण उपयोगः अर्धचालकपैकेजिंगप्रौद्योगिक्यां चिप्-अन्तरफलकानां तथा सब्सट्रेट-अन्तरफलकानां च बन्धनार्थं भवति ।