ACCRETECH Probe Station UF3000EX प्रत्येकं वेफरस्य प्रत्येकस्य चिपस्य कृते विद्युत्संकेतपरिचययन्त्रं भवति, यत् अर्धचालकउत्पादानाम् गुणवत्तां सुनिश्चित्य विनिर्मितम् अस्ति अस्मिन् यन्त्रे अग्रिम-पीढी-प्रौद्योगिक्याः उपयोगः भवति, यत् नूतन-एल्गोरिदम्-वेफर-नियन्त्रण-प्रौद्योगिक्याः माध्यमेन उत्पादनक्षमतायां महत्त्वपूर्णतया सुधारं करोति । अस्य उच्चगतियुक्ताः, न्यूनशब्दयुक्ताः X तथा Y अक्षमञ्चाः नूतनड्राइव-प्रणाल्याः लाभं प्राप्नुवन्ति, यदा तु Z-अक्षः विश्वस्तरीयं भारक्षमतां उच्चसटीकतां च सुनिश्चितं करोति यन्त्रस्य डिजाइनसंरचना इष्टतमसंरचनात्मकनिर्माणस्य टोपोलॉजीस्य च उत्तमसंयोजनद्वारा विमानस्य उपरि बलं विश्वसनीयतया समाप्तं करोति । तदतिरिक्तं, उन्नत OTS स्थितिप्रक्रियाप्रणाली तथा रङ्गवेफरप्रतिबिम्बसंरेखणप्रणाली, तथैव लघु अधिकतमवर्धनकार्यं सुसज्जितं, UF3000EX उद्योगे उच्च-सटीकता-सञ्चालनीय-यन्त्रं करोति
मुख्य विशेषताएँ
उच्चगतिः न्यूनः शोरः च : नूतनः ड्राइव् प्रणाली X तथा Y अक्षमञ्चान् कुशलतया शान्ततया च चालयति ।
उच्चसटीकता : Z अक्षः विश्वस्तरीयभारक्षमता उच्चसटीकता च सुनिश्चितं करोति ।
संरचनात्मक अनुकूलनम् : इष्टतमसंरचनात्मकनिर्माणस्य टोपोलॉजी च उत्तमसंयोजनद्वारा विमानस्य उपरि बलं समाप्तं भवति ।
उन्नतस्थितिनिर्धारणप्रणाली : उन्नत OTS स्थितिप्रक्रियाप्रणाली तथा रङ्गवेफरप्रतिबिम्बसंरेखणप्रणाल्या सुसज्जिता, लघु अधिकतमवर्धनवर्धनकार्यसहितम्।
संगतता: बृहत् व्यासस्य वेफरस्य (φ300 मिमी, 12 इञ्चपर्यन्तं), स्वचालितप्रचालनप्रणाली, उच्च-सटीकता-परिचयः, उच्च-थ्रूपुट्, न्यून-कम्पनम् इत्यादिभिः सह उपयुक्तम्
अनुप्रयोगक्षेत्रम्
UF3000EX प्रोब स्टेशनस्य व्यापकरूपेण उपयोगः अर्धचालकनिर्माणप्रक्रियायां वेफरपरीक्षणे भवति, विशेषतः LSI तथा VLSI इत्येतयोः उत्पादनपङ्क्तौ, यत् उत्पादस्य गुणवत्तां उत्पादनदक्षतां च सुनिश्चित्य कुशलं सटीकं च विद्युत्संकेतपरिचयं प्रदातुं शक्नोति