BESI molding machine इत्यस्मिन् AMS-i इति BESI द्वारा निर्मितं स्वचालितं संयोजनं परीक्षणं च प्रणाली अस्ति । BESI इति अर्धचालक-सूक्ष्मविद्युत्-निर्माण-उपकरण-कम्पनी अस्ति यस्य मुख्यालयः नेदरलैण्ड्-देशे अस्ति । १९९५ तमे वर्षे अस्य स्थापना अभवत्, वैश्विक अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगानाम् उन्नत-अर्धचालक-संयोजन-उपकरणानाम् प्रदातुं केन्द्रितम् अस्ति । अस्य उत्पादेषु वेफर-विभाजकाः, स्वचालित-संयोजन-परीक्षण-प्रणाली इत्यादयः सन्ति, विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च अस्य कार्यालयानि विक्रयजालानि च सन्ति
AMS-i इत्यस्य मुख्यविशेषताः अनुप्रयोगक्षेत्राणि च
AMS-i BESI इत्यस्य प्रत्यक्ष-ड्राइव-सटीक-स्थापन-मञ्चः अस्ति यस्य मुख्यविशेषताः सन्ति ।
अति-पतले डिजाइनः : विभिन्नानां संकुचित-अन्तरिक्ष-अनुप्रयोगानाम् उपयुक्तः ।
उच्च-सटीकता ऑप्टिकल एन्कोडर: उच्च-सटीकता स्थिति प्रतिक्रिया प्रदाति।
ढेरं कर्तुं शक्यते: XY अथवा XYT मञ्चेषु लचीलतया संयोजितुं शक्यते, यत् विविध-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तम् अस्ति ।
उच्चप्रतिक्रिया : उच्चगतिनियन्त्रणस्य आवश्यकतानां कृते उपयुक्तम्।
उच्चसटीकता: पुनरावृत्तिस्थापनसटीकता ±0.3μm यावत् प्राप्तुं शक्नोति, तथा च संकल्पं 0.2μm, 0.05μm इत्यादिरूपेण चयनं कर्तुं शक्यते 2.
AMS-i अनुप्रयोगक्षेत्राणि
एएमएस-इ उप-माइक्रोन-स्थापनं, प्रकाशीय-संरेखण-मञ्चं, बल-नियन्त्रणम् इत्यादिक्षेत्रेषु उपयुक्तम् अस्ति । उच्चसटीकतायाः उच्चप्रतिक्रियालक्षणस्य च कारणात् एतत् औद्योगिकप्रयोगानाम् कृते विशेषतया उपयुक्तम् अस्ति येषु उच्चसटीकतायुक्तिस्थापनं नियन्त्रणं च आवश्यकं भवति, यथा अर्धचालकनिर्माणं, सटीकयन्त्रीकरणं इत्यादि