BESI मोल्डिंग मशीनस्य FML कार्यस्य उपयोगः मुख्यतया पैकेजिंग् तथा विद्युत् लेपन प्रक्रियायाः समये सटीकनियन्त्रणाय प्रबन्धनाय च भवति ।
BESI मोल्डिंग मशीनस्य FML (Function Module Layer) यन्त्रे एकः प्रमुखः घटकः अस्ति, तस्य मुख्यकार्यं भूमिका च अन्तर्भवति :
पैकेजिंग प्रक्रिया नियन्त्रणम् : FML पैकेजिंग प्रक्रियायां विविधमापदण्डानां प्रबन्धनस्य उत्तरदायी भवति यत् चिप् माउण्टिङ्ग्, पैकेजिंग्, इलेक्ट्रोप्लेटिङ्ग् इत्यादीनां चरणानां सटीकनिष्पादनं सुनिश्चितं करोति एफएमएल इत्यस्य माध्यमेन उत्पादस्य गुणवत्तां स्थिरतां च सुनिश्चित्य पैकेजिंग् उपकरणानां सटीकं नियन्त्रणं प्राप्तुं शक्यते ।
विद्युतलेपनप्रक्रियाप्रबन्धनम् : विद्युत्लेपनप्रक्रियायाः कालखण्डे एफएमएल विद्युत्लेपनस्तरस्य एकरूपतां गुणवत्तां च सुनिश्चित्य प्लेटिंगविलयनस्य एकाग्रता, तापमानं, वर्तमानघनत्वं च इत्यादीनां प्रमुखमापदण्डानां निरीक्षणं प्रबन्धनं च कर्तुं उत्तरदायी भवति सटीकनियन्त्रणद्वारा विद्युत्लेपनप्रक्रियायां दोषाः परिहर्तुं शक्यन्ते तथा च उत्पादस्य विश्वसनीयतायां जीवने च सुधारः कर्तुं शक्यते ।
आँकडा अभिलेखनं विश्लेषणं च : FML इत्यत्र आँकडा अभिलेखनं विश्लेषणं च कार्याणि अपि सन्ति, ये पैकेजिंग् तथा विद्युत् लेपन प्रक्रियासु विविधान् मापदण्डान् परिणामान् च अभिलेखयितुं शक्नुवन्ति येन अभियंताः प्रक्रियां अनुकूलितुं गुणवत्तां च अनुसन्धानं कर्तुं सहायं कुर्वन्ति आँकडाविश्लेषणस्य माध्यमेन सम्भाव्यसमस्यानां आविष्कारः कर्तुं शक्यते तथा च उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् तदनुरूपाः सुधारस्य उपायाः ग्रहीतुं शक्यन्ते।
उपकरणस्य एकीकरणं प्रबन्धनं च : FML BESI मोल्डिंग मशीनानां अन्यमॉड्यूलैः सह कठिनतया एकीकृतं भवति तथा च एकीकृतस्य अन्तरफलकस्य माध्यमेन संचालितं प्रबन्धितं च भवति। एतेन सम्पूर्णा उत्पादनप्रक्रिया अधिका कार्यक्षमा सहकारिणी च भवति, मानवीयदोषाः न्यूनीभवन्ति, उत्पादनपङ्क्तौ स्वचालनस्तरं च सुदृढं भवति