BESI इत्यस्य MMS-X mold machine इत्येतत् AMS-X mold machine इत्यस्य मैनुअल् संस्करणम् अस्ति । अत्यन्तं संकुचितं कठोरं च संरचनायुक्तं नवविकसितं प्लेट् प्रेसं उपयुज्य परिपूर्णं, फ्लैश-रहितं अन्त्य-उत्पादं प्राप्नोति । MMS-X चतुर्भिः स्वतन्त्रतया नियन्त्रितैः क्लैम्पिंगमॉड्यूलैः सुसज्जितं भवति, येन सुनिश्चितं भवति यत् उत्पादः सर्वदिशि एकरूपं क्लैम्पिंगबलं प्राप्नोति
मुख्यविशेषताः लाभाः च उच्चसटीकता स्थिरता च : MMS-X इत्यस्य अत्यन्तं संकुचितं कठोरं च डिजाइनं उच्च-सटीकतायुक्तं उत्पादनिर्माणं सुनिश्चितं करोति तथा च लघु-बैच-उत्पादनस्य तथा च ऑफलाइन-संचायस्य सफाई-कृते उपयुक्तः अस्ति मॉड्यूलर डिजाइन : मॉड्यूलर डिजाइनस्य कारणात् MMS-X मोल्ड प्रक्रिया पैरामीटर अनुकूलनस्य लघु बैच उत्पादनस्य च कृते अतीव उपयुक्तम् अस्ति । बहुमुखी प्रतिभा : यन्त्रं न केवलं इन्जेक्शन-मोल्डिंग्-कृते उपयुक्तम् अस्ति, अपितु स्टैम्पिंग्, वेल्डिंग्, रिवेटिङ्ग्, असेंबली इत्यादीनां प्रक्रियाणां माध्यमेन संकरघटकानाम् निर्माणार्थम् अपि उपयुक्तम् अस्ति
अनुप्रयोगपरिदृश्याः MMS-X विविधपरिदृश्यानां कृते उपयुक्तः अस्ति येषु उच्चसटीकतायाः लघुबैचस्य च उत्पादनस्य आवश्यकता भवति, विशेषतः उत्पादविकासचरणस्य तथा न्यूनलाभविनिर्माणप्रक्रियासु। विद्युत्-विद्युत्-उद्योगः, चिकित्सा-उपकरण-उद्योगः, दूरसञ्चार-उद्योगः, वाहन-भाग-उद्योगः, फास्टनर-उद्योगः च इत्यादिषु विशेषतया उपयुक्तः अस्ति