ASMPT laminator IDEALmoldTM 3G एकः उन्नतः स्वचालितः मोल्डिंग प्रणाली अस्ति, विशेषतया पट्टिका तथा रोल सब्सट्रेट्स् प्रसंस्करणार्थं उपयुक्ता अस्ति। प्रणाल्याः निम्नलिखित मुख्यविशेषताः कार्याणि च सन्ति ।
प्रसंस्करणपरिधिः : IDEALmoldTM 3G अधिकतमं 100mm x 300mm आकारेण सीसा फ्रेम सब्सट्रेटान् संसाधितुं शक्नोति।
मापनीयता : प्रणाली १ प्रेसतः ४ प्रेसपर्यन्तं कार्याणि समर्थयति, यत् विभिन्नपरिमाणानां उत्पादनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति ।
पैरामीटराइजेशन सेटिंग्: 2-8 मोल्ड्स् इत्यस्य पैरामीटराइजेशनस्य समर्थनं करोति, लचीलाः मोल्ड् विन्यासविकल्पान् प्रदाति।
दबावचयनम् : विभिन्नसामग्रीणां लेमिनेशन-आवश्यकतानां पूर्तये 120T तथा 170T दबावविकल्पान् प्रदाति।
संयोजनकार्यम् : अन्यैः उपकरणैः सह सुलभसमायोजनाय FOL पंक्तिसमूहः PEP पङ्क्तिसमूहसंयोजनकार्यं च उपलभ्यते ।
SECS GEM function: स्वचालितउत्पादनरेखाभिः सह सुलभसमायोजनाय SECS GEM कार्यस्य समर्थनं करोति।
पैकेजिंग विकल्पाः : ASMPT इत्यस्य पेटन्टकृतं PGS Top Gate पैकेजिंगविकल्पं समाविष्टं, यत् पैकेजिंगसमाधानस्य विविधतां प्रदाति।
शीतलनविलयनम् : प्लास्टिकस्य सीलिंगप्रक्रियायाः समये तापमाननियन्त्रणं सुनिश्चित्य द्विपक्षीयशीतलन (DSC) ढालविलयनं उपलब्धं भवति ।
वैक्यूम प्रदर्शनम् : प्लास्टिकस्य सीलिंगप्रक्रियायाः समये स्थिरतां सुनिश्चित्य SmartVac 2-ट्रे वैक्यूमदबावप्रदर्शनस्य उपयोगः भवति ।
विस्तारमॉड्यूल्: विस्तारमॉड्यूलस्य विविधसमर्थनं करोति, यथा Top & Bottom FAM, Line Scan Post Mold Inspection, Motorized Wedge, Precision Degate, SmartVac, इत्यादयः।