एडी२११ प्लस् पूर्णतया स्वचालितं यूटेक्टिकयन्त्रं उन्नतपैकेजिंग् उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया यूटेक्टिक तथा डाई बन्धनप्रक्रियाणां कृते भवति । अर्धचालक-उद्योगे विशेषतः वाहन-हेडलाइट्-प्रकाश-स्रोतानां, यूवीसी-, ऑप्टिकल-सञ्चारस्य, अन्येषु क्षेत्रेषु च पैकेजिंग्-मध्ये अस्य उपकरणस्य विस्तृत-अनुप्रयोगाः सन्ति
मुख्याः उपयोगाः कार्याणि च
AD211 Plus पूर्णतया स्वचालितं यूटेक्टिकयन्त्रं मुख्यतया यूटेक्टिक तथा डाई बन्धनप्रक्रियाणां कृते उपयुज्यते, तथा च विविधप्रयोगपरिदृश्यानां कृते उपयुक्तं भवति, यत्र वाहनस्य हेडलाइटप्रकाशस्रोतानां, यूवीसी (अतिबैंगनीसी) तथा ऑप्टिकलसञ्चारसाधनानाम् पैकेजिंग् सहितं किन्तु एतेषु सीमितं न भवति अस्य उच्चसटीकता, उच्चदक्षता च एतेषु क्षेत्रेषु उत्तमं प्रदर्शनं करोति ।
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
उच्चसटीकता: AD211 Plus उच्च-सटीकता डाई बन्धनक्षमता अस्ति, यत् चिप्स् तथा सबस्ट्रेट् इत्येतयोः सटीकसंयोजनं सुनिश्चितं कर्तुं शक्नोति। उच्चदक्षता : उपकरणस्य डिजाइनेन तस्य डाई-बन्धन-गति-स्थापन-सटीकता च महत्त्वपूर्णतया सुधारः कृतः, यत् उच्च-घनत्व-पैकेजिंग-आवश्यकतानां कृते उपयुक्तम् अस्ति स्वचालनम् : उपकरणे स्वचालनकार्यं भवति, यत् स्वयमेव वेल्डिंगं परिवर्तयितुं शक्नोति तथा च स्वयमेव वेफरं स्विच् कर्तुं शक्नोति यत् भिन्नपैकेजिंगआवश्यकतानां पूर्तये।