पूर्णतया स्वचालितं ASMPT डाई बॉण्डर प्रणाली AD832I एकं पूर्णतया स्वचालितं उच्चगतियुक्तं रजतपेस्ट् डाई बॉण्डर अस्ति यत् लघुयन्त्राणां कृते डिजाइनं कृतम् अस्ति तथा च QFN, SOT, SOIC, SOP इत्यादीनां विविधयन्त्रप्रकारानाम् निबन्धनं कर्तुं समर्थः अस्ति अस्य निम्नलिखितमुख्यविशेषताः सन्ति : १.
अति-सूक्ष्म-वितरण-क्षमता: अति-लघु-वेफर-नियन्त्रणं कर्तुं समर्थः, उच्च-घनत्वस्य सीसा-चतुष्कोण-नियन्त्रणस्य कृते उपयुक्तः ।
पेटन्ट वेल्डिंग हेड डिजाइन : पेटन्ट वेल्डिंग हेड डिजाइन वेल्डिंग के स्थिरतायां दक्षतायां च सुधारं करोति।
द्वयगोंदबिन्दुप्रणाली : द्वयगोंदबिन्दुप्रणाल्या सुसज्जितः अयं प्रयुक्तस्य गोंदस्य परिमाणं सटीकता च अधिकतया नियन्त्रयितुं शक्नोति ।
वास्तविकसमये चित्रात्मकसांख्यिकीयम् : नवीनतमः IQC प्रणाली उपयोक्तृभ्यः उत्पादनप्रक्रियायाः निरीक्षणाय समायोजनाय च वास्तविकसमयस्य चित्रात्मकसांख्यिकीम् प्रदाति ।
एतानि विशेषतानि AD832i इत्यस्य ८-इञ्च् (२०० मि.मी.) डाई-बॉण्ड्-प्रक्रियायां उत्तमं प्रदर्शनं कुर्वन्ति, विशेषतया उच्चदक्षतायाः उच्चसटीकतायाः च आवश्यकतां विद्यमानानाम् उत्पादनवातावरणानां कृते उपयुक्तम्