Semiconductor equipment
‌ASM Die Bonding AD50Pro

एएसएम डाई बॉन्डिंग एडी50प्रो

एएसएम डाई बॉण्डर् एडी५०प्रो इत्यस्य कार्यसिद्धान्ते मुख्यतया तापनं, रोलिंग्, नियन्त्रणप्रणाली, सहायकसाधनं च अन्तर्भवति ।

राज्य:प्रयुक्त In stock:have supply
विवरणानि

एएसएम डाई बॉण्डर् एडी५०प्रो इत्यस्य कार्यसिद्धान्ते मुख्यतया तापनं, रोलिंग्, नियन्त्रणप्रणाली, सहायकसाधनं च अन्तर्भवति । विशेषतः : १.

तापनम् : डाई-बन्धकः प्रथमं विद्युत्-तापनेन अन्येन वा साधनेन कार्यक्षेत्रस्य तापमानं आवश्यकं क्यूरिङ्ग-तापमानं यावत् वर्धयति । तापनप्रणाल्यां प्रायः तापकः, तापमानसंवेदकः, नियन्त्रकः च भवति येन सम्यक् तापमाननियन्त्रणं सुनिश्चितं भवति ।

रोलिंग् : केचन डाई बन्धकाः क्यूरिंग् प्रक्रियायाः समये सामग्रीं संपीडयितुं रोलिंग् सिस्टम् इत्यनेन सुसज्जिताः भवन्ति । एतेन डाई बन्धनप्रभावस्य उन्नयनं, बुलबुलानां निराकरणं, सामग्रीयाः आसंजनं च सुदृढं भवति ।

नियन्त्रणप्रणाली : डाई बन्धकस्य सामान्यतया स्वचालितनियन्त्रणप्रणाली भवति यत् तापमानं, रोलिंग् इत्यादीनां मापदण्डानां नियन्त्रणं कृत्वा सटीकं डाई बन्धनं प्राप्तुं शक्नोति । एतेन उत्पादनप्रक्रियायाः स्थिरता, स्थिरता च सुनिश्चिता भवति ।

सहायक उपकरणम् : डाई बन्धकः अन्यैः सहायकसाधनैः अपि सुसज्जितः भवति, यथा पंखा, शीतलनयन्त्राणि च, येषां उपयोगः क्यूरिगप्रक्रियायाः समये सामग्रीयाः शीतलीकरणं त्वरयितुं उत्पादनदक्षतायां सुधारं कर्तुं च भवति

तदतिरिक्तं डाई-बॉण्डरस्य विशिष्टसञ्चालनस्य, अनुरक्षणप्रक्रियायाः च निम्नलिखितबिन्दुषु अपि ध्यानं दातव्यम् अस्ति ।

यांत्रिकसंरचना तथा अनुरक्षणम् : चिप् नियन्त्रक, इजेक्टर्, कार्यस्थलम् इत्यादीनां घटकानां अनुरक्षणं समायोजनं च समाविष्टम्। यथा - इजेक्टर् मुख्यतया इजेक्टर् पिन, इजेक्टर मोटर इत्यादिभिः निर्मितः भवति, क्षतिग्रस्तभागानाम् नियमितरूपेण निरीक्षणं प्रतिस्थापनं च आवश्यकम्

पैरामीटर् सेटिंग् : संचालनात् पूर्वं संचालनसामग्रीणां PR प्रणाली समायोजितुं प्रोग्रामं सेट् कर्तुं च आवश्यकम् अस्ति । अनुचितं पैरामीटर् सेटिंग् दोषान् जनयितुं शक्नोति, यथा वेफर पिकिंग् पैरामीटर्स्, टेबल क्रिस्टल् प्लेसमेण्ट् पैरामीटर्स्, इजेक्टर् पिन पैरामीटर्स् च, येषां समायोजनं समुचितस्थाने करणीयम् अस्ति

इमेज रिकग्निशन प्रोसेसिंग सिस्टम् : डाई बॉण्डर् इत्येतत् PRS (image recognition processing system) इत्यनेन अपि सुसज्जितं भवति यत् ऑपरेटिंग सामग्रीं सटीकरूपेण पहिचानं संसाधितुं च शक्नोति

30.ASMPT automatic die bonding machine AD50Pro

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List